SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४२४ चन्द्रप्राप्तिसूत्रे संख्या मुहूर्ताः चन्द्रेण सूर्येण साधं च नक्षत्रयोगकोष्टकम् नक्षत्रनामानि चन्द्रेण सह मुहूर्ता सूर्येण सहाहोरात्राः अभिजित् ९-२७७६७ श्रवण धनिष्ठा शतभिषकू पूर्वाभाद्रपदा उत्तराभाद्रपदा रेवती अश्विनी भरणी कृत्तिका रोहिणी मुगशिरः आर्द्रा पुनर्वसुः पुण्यः अश्लेषा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्त चित्रा स्वाति विशाखा अनुराधा ज्येष्ठा मूलः पूर्वाषाढा उत्तराषाढा पूर्व कालमाश्रित्य चन्द्रेण सूर्येण च सह षट्पश्चाशन्नक्षत्राणां योगपरिमाणं प्रतिपादितम्, साम्प्रतं क्षेत्रमाश्रित्य तच्चिन्तयन् प्रथमं सीमाविष्कम्भं प्रतिपादयति-'ता कहते सीमाविक्खंभे' इत्यादि । मूलम्-ता कहं ते सीमाविक्खंभे आहिएत्ति वएज्जा । ता एएसि णं छप्पण्णए णक्खत्ताणं अत्थि णक्खता जेसि णं छ सयातीसा सत्तठिभागतीसइ भागाणं सीमा विक्खंभो अत्त्यिं णवखत्ता जेसि णं सहस्सं पंचोत्तरं सत्तट्ठिभागतीसइभागाणं सीमाविक्खंभो
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy