SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टोका प्रा. १० प्रा. प्रा. २२ सू.२ सीमाविष्कम्भनिरूपणम् ४२५ अस्थि णक्खत्ता जेसिणं दो सहस्सा दमुत्तरा सत्तद्विभागतीसइ भागाणं सीमा विक्खभो। अस्थि णक्खत्ता जेसि णं तिसहस्स पंचदसुत्तरं सत्तद्विभागतीसइभागाणं सीमाविक्खभो । ता एएसि णं छप्पण्णाए णक्खना णं कयरे णक्खत्ता जेसि णं छसयातीसा तं चेव उच्चारेयव्वं जाव ता एएसिणं छप्पण्णाए णक्खत्ता णं कयरे णक्खत्ता जेसि णं तिसह स पंचदसुत्तरं सत्तट्ठिभागतीसइभागाणं सीमाविक्ख भो ? । ता एएसिणं छप्पण्णाए णखत्ताणं तत्त्थ जे ते णक्खत्ता जेसि णं छ सया तीसा सत्तद्विभागतीसइभागाणं सीमाविक्खभो ते णं दो अभिई । तत्थ जे ते णक्खत्ता जेसि णं सहस्सं पंचुत्तरं सत्तट्ठिभागती सइभागाणं सीमा विक्ख भो ते पं. बारस, तं जहा-दो सयभिसया २, जाव दो जेट्ठा १२ । तत्थ जे ते णखत्ता जेसि गं दो सहस्सा दमुत्तरा सत्तद्विभागतीसइभागाणं सीमा विश्ख भो तेणं तीसं, तं जहा-7-सवणा २ जाव दो पुव्यासाढा ३० । तत्थ जे ते णवखत्ता जेसिणं तिसहस्सं पंचदमुत्तरं सत्तद्विभाग तीस भागाणं सीमा-विक्खंभोते णं वारस, तं जहा-दो उत्तरापोवथा २ जाव दो उतरासाढा । सूत्र ॥२॥ छाया-तावत् कथं ते समाविष्कम्भ आख्यातः? इति वदेत् तावत् एतेषां खलु पट् चाशतो नक्षत्राणां (मध्ये) सन्ति नक्षत्राणि येषां खलु षट् शतानि त्रिंशानि (त्रिशदधिकानि) सप्तषष्टिभागत्रिशद्भागानां विष्कम्भः। सन्ति नक्षत्राणि येषां खलु द्वे सहस्र दशोत्तरे सप्तषष्टि भागत्रिंशद्भागानां सीमाविष्कम्भः। सन्ति नक्षत्राणि येषां खलु त्रिसहस्रं पञ्चदशोत्तरं सप्तषष्टिभागात्रिंशद्भगानां सीमाविष्कम्भः । तावत् एतेषां खलु षष्टि पञ्चाशतो नक्षत्राणां कतराणि नक्षत्राणि येषां खलु षट्शतानि त्रिंशानि तदेवउच्चारयितव्यं यावत् एतेषां खलु षट्पञ्चाशतो नक्षत्राणां कतराणि नक्षत्राणि येषां खलु त्रिसहस्रपञ्चदशोत्तरं सप्तषष्टित्रिशद्भागानां सीमाविष्कम्भः तावत् एतेषां खलु षट्पञ्चाशतो नक्षत्रणां तत्र यानि तानि नक्षत्राणि येषां खलु षट्शतानि त्रिंशानि सप्तपष्टिभागत्रिशद्भागानां सीमाविष्कम्मः, तो खलु द्वौ अभिः जितौं । तत्र यानि तानि नक्षत्राणि येषां खलु सहस्रं पञ्चोत्तरं सप्तषष्टि भाग त्रिंशद्भागार्मा सीमाविष्कम्भः तानि खलु द्वादश तद्यथा-द्वौ शतभिषजौ २ यावत् छौ ज्येष्ठे । तत्र यानि तानि नक्षत्राणि येषां खलु द्वसहस्र दशोत्तरे सप्तपोष्ट भाग त्रिशद्भगानां सीमाविष्कम्भः, तानि खल त्रिशत, तद्यथा-द्वौ श्रवणौ २ यावत द्वे पूर्वाषाढे ३०॥ तत्र यानि तानि नक्षत्राणि येषां खलु त्रीणि सहस्राणि पञ्चदशोत्तराणि सप्तषष्टि भागत्रिंशद्भागानां सीमाविष्कम्भः, तानि खलु द्वादश, तद्यथा-वे उत्तराप्रोष्ठपदे यावत् द्वे उत्तराषाढे ॥सू० २॥ व्याख्या- 'ता कहं ते सीमाविक्खभे' इति, 'ता' तावत् 'कह' कथं केन प्रकारेण कियत्या विभागसंख्यया हे भगवान् ! 'ते' त्वया 'सीमा विक्खंभे' सीमाविष्कम्भः सीमा विस्तार 'आहिए' आख्यातः ? 'तिबएज्जा' इति वदेत्, एतद्विषये कथयतु । एवं गौतमेन पृष्टे भगवानाह ५४
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy