SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ૨૨ चन्द्रप्रज्ञप्तिसूत्रे योगं युञ्जन्ति ?, कतराणि नक्षत्राणि खलु त्रिशन्मुहूर्तान् चन्द्रेण सार्ध योगं युगन्ति ?, कतराणि नक्षत्राणि यानि खलु पञ्चचत्वारिंशन्मुहूर्तान् चन्द्रण साध योगं युन्ति ?, तावत् एतेषां खलु पट्पञ्चशतो नक्षत्राणां, तत्र यानि तानि नक्षत्राणि यानि खलु नव मुहर्तान् सप्तविंशति च सप्तषष्टिभागान् मुहूर्त्तस्य चन्द्रेण सार्ध योगं युञ्जन्ति तो खलु द्वौ अभिजितौ । तत्र यानि तानि नक्षत्राणि यानि खलु पञ्चदश मुहर्तान् चन्द्रेण सार्धं योगं युञ्जन्ति तानि खलु द्वादश, तद्यथा-द्वो शतभिषजौ ५, द्वे भरण्यौ ४, द्वे आद्रे ६, द्वे अश्लेषे ८, द्वे स्वाती १०, द्वे ज्येष्ठे १२ । तत्र यानि खलु त्रिशन्मुहूर्तान् चन्द्रेण सार्धं योगं युञ्जन्ति तानि खलु त्रिशत्, तद्यथा-द्वौ श्रवणौ २, द्वे धनिष्ठे ४, द्वे पूर्वाभाद्रपदे ६, द्वे रेवत्यौ ८, द्वे अश्विन्यौ १०, द्वे कृत्तिके १२ द्वे संस्थाने (मृर्गाशरसो) १४, द्वौ पुष्यौ १६, द्वे मधे १९, द्वे पूर्वाफाल्गुन्यौ २०, द्वौ हस्तौ २२, द्वे चित्रे २४, द्व अनुराधे २६, द्वौ मूलौ २७, द्वे पूर्वाषाढे ३० । तत्र यानि तानि नक्षत्राणि यानि खलु पञ्चचत्वारिं शन्मुहूर्तान् चन्द्रेण साधं योगं युञ्जन्ति तानि खलु द्वादश, तद्यथा-द्वे उत्तराप्रोष्ठपदे २ द्वे रोहिण्यौ ४, द्वौ पुनर्वसू ६, । उत्तराफाल्गुन्यौ ८, द्वे विशाखे १०, द्वे उत्तरापात १२, तावत् एतेषों खलु षट् पञ्चाशतो नक्षत्राणां सन्ति नक्षत्राणि यानि खलु चतुगेऽहो रात्रान् पट् च मुहूर्त्तान् सूर्येण साधं योग युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु षइ अ होरात्रान् एकविंशतिं च मुहतान् सूर्येण सार्ध योग युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु त्रयोदशाहोरात्रान् द्वादश च मुहूर्तान् सूर्येण साधं योगं युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु विंशतिमहोरात्रान् त्रीन् मुहूर्तान् सूर्येण सार्ध योग युञ्जन्ति । एतेषां खलु षट् पञ्चाशतो नक्षत्राणां काराणि नक्षत्राणि यानि खलु तदेव उच्चारयितव्यम् । तावत् एतेषां खलु पद पञ्चाशतो नक्षत्राणां तत्र यानि तानि नक्षत्राणि यानि खलु चतुरोऽहोरात्रान् षट् च मुहूर्तान् सूर्येण साधं योगं युजन्ति तानि खलु द्वो अभिजितौ । तत्र नानि नक्षत्राणि यानि खलु पड् अहोरात्रान् एकविशतिं च मुहूर्तान् सूर्येण साधं योग युञ्चन्ति तानि खलु द्वादश, तद्यथा-द्वौ शतभिषजौ २, द्वे भरण्यौ ४ द्वे आद्रे ६, द्वे अश्लेथे ८, द्वे म्बातो १०, द्वे ज्येष्ठे १२, । तत्र यानि तानि नक्षत्राणि यानि खलु त्रयोदशाहारा वान् द्वादश च महत्तान् सूर्येण साधं योगं युजन्ति, तानि खलु त्रिंशत्, तद्यथा द्वे श्रवणे २, यावत् ३ पूर्वाषाढे ३०, । तत्र यानि तानि नक्षत्राणि यानि खलु वितिमहोरात्रान् श्रीन च महत्तान् सूर्यण साध योगं युजान्त तानि खलु द्वादश, तद्यथा-द्व उत्तराप्रोष्ठयदे २, यावत् वे उत्तराषाढे १२, ॥ सूत्र-१॥ व्याख्या .. 'ता कहं ते नक्खत्तविचए' इति ता तावत् कह' कशं 'ते' त्वया 'नक्खत्तविचए' नक्षत्रविचयः नक्षत्राणां विचयः तदर्थनिणयनम् स्वरूपनिर्णय इत्यर्थः नक्षत्रविचयः, उक्तं चान्यत्र — "आप्तवचनं प्रवचनं ज्ञात्वा विचयस्तदर्थनिर्णयनम् ।" इति तथाहिनक्षत्राणां सरूपनिर्णयः त्वया केन प्रकारेण 'आहिए' आख्यातः ? 'ति वएज्जा' इति वदेत् इति एतद्विषयं हे भगवान् वदतु कथयतु । इति गौतमेन पृष्टे भगवानाह---‘ता अयं गं इत्यादि, 'ता' तावत् 'अयं णं' अयं खलु प्रसिद्धः 'जंबुद्दीवे दीवे' जम्बूद्वीपो द्वीपःमध्यजम्बू -द्वीपः सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरः सर्वक्षुल्लक इत्यादि विशेषणविशिष्टः लक्षयोजनपरिमित आय -
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy