SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ न्द्रशतिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २२ सू. १. नक्षत्र स्वरूपनिरूपणम् ४२१ दो महा, दो पुव्वाफग्गुणी, दो हत्था, दो चित्ता, दो अणुराहा दो मूला दो पुव्वासाढा । तत्थ जेते णक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं बारस, तं जहा- दो उत्तरापोट्ठवया, दो रोहिणी, दो पुणव्वसू दो उत्तराफग्गुणी दो विसाहा, दो उत्तरासादा । ता एएसिणं छप्पण्णाए णक्खत्ता णं अस्थि णक्खत्ता जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति । अस्थि णक्खत्ता जे गं छ अहोरत्ते एक्कबोस च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति । अस्थि णक्खत्ता जे णं तेरस अहोरते दुवालस मुहुत्ते सूरिएण सद्धिं जोयं जोएंति । अस्थि नक्खत्ता जे णं वीसं अहोर ते तिन्नि य मुत्ते सूरिएण सद्धिं जोयं जाएंति ता एएसि णं छप्पणाए णक्खत्ताणं कयरे णक्खत्ता जे णं तं चैव उच्च/tव्वं । ता एएसिगं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति ते णं दो अभिई । तत्थ जेते क्खना जेण छ अहोरत्ते एक्कवीसं च मुहुत्ते सूरिएण सद्धिं जायं जोएंति तेणं वारस तं जहा- दो सयभिसया, दो भरणी, दो अदा, दो अस्सेसा, दो साई, दो जेट्ठा । तन्थ जे ते क्खत्ता जेणं तेरस अहोहत्ते बारस य मुहुत्ते सूरिएण सद्धिं जोयं जोएति तेणं ती, तं जहा - दोसवणा, जाव दो पुव्वासाढा । तत्थ जे ते णक्खत्ता जेण वीसं अहोर तिणिय मुहु सूरिएण सद्धिं जोयं जोएंति तेणं बारस, तं जहा - दो उत्तरापोवया जाव उत्तरासाठा | सूत्र - १॥ छाया -- तावत् कथं ते नक्षत्रविचयः आख्यातः इति वदेत् तावत् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रज्ञप्तः, तावत् जम्बूद्रीपे खलु द्रीपे द्वौ चन्द्रौ प्राभासतां वा प्रभाते वा प्रभासिष्येते १ । द्वौ सूर्यो अतापयतां वा तापयतो वा, तापयिष्यतो वा । पञ्चाशत् नक्षत्राणि योगमयुञ्जन् वा युञ्जन्तिवा, योक्ष्यन्ति वा तद्यथा- द्वौ अभिजितौ ३, श्रवण ४ द्वौ धनिष्ठे ६, द्वे शतभिषजौ ८, द्वे पूर्वाप्रोष्ठपदे १०, द्वे उत्तराप्रोष्ठपदे १२. द्वे tarat १४ द्वे अश्विन्यौ १६, द्वे भरण्यौ १८, द्वे कृत्तिके २० द्वे रोहिण्यौ २२, द्वे संस्थाने ( मृगशिरसी) २४; द्वे आर्द्र २६, द्वौ पुनर्वसू २८, द्वौ पुण्यौ ३० द्वे अश्लेषे ३२, द्वे मधे ३४, द्वे पूर्वाफाल्गुन २६, द्वे उत्तराफाल्गुन्यौ ३८ द्वौ हस्तौं ४० द्वे चित्रे ४२, द्वे स्वातो ४४, द्वे विशाखे ४६, द्वौ अनुराधे ४८, द्वे ज्येष्ठे ५०, द्वौ मूलौ ५२, द्वे पूर्वाषाढे ५४ द्वे उत्तराषाढे ५६ | तावत् एतेषां खलु षट्पञ्चाशतो नक्षत्राणां सन्ति नक्षत्राणि यानि खलु नव मुहूर्त्तान् सप्तविशति च सप्तषष्ठिभागान् मुहूर्त्तस्य चन्द्रेण सार्धं योगं युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु पञ्चदश मुहूर्त्तान् चन्द्रेण सार्धं योगं युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु त्रिंशन्मुहूर्त्तान् चन्द्रेण सार्धंयोगं युञ्जन्ति । सन्ति नक्षत्राणि यानि खलु पञ्चत्वारिंशन्मुहूर्त्तान् चन्द्रेण सार्धं योगं युञ्जन्ति । ताबत् पतेषां खलु षट् पञ्चाशतो नक्षत्राणां कृतराणि नक्षत्राणि यानि खलु नव मुहूर्त्तान् सप्तविंशतिं च सप्तषष्टिभागान् मुहूत्र्त्तस्य चन्द्रेण सार्धं योगं युञ्जन्ति ?, कतराणि नक्षत्राणि यानि खलु पञ्चदश मुहूर्त्तान् चन्द्रेण सार्धं -
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy