SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रतिसूत्रे उत्तराषाढापर्यन्तानि अष्टाविंशति नक्षत्राणि सप्तसप्तक्रमेण पूर्वदक्षिणपश्चिमोत्तरद्वाराणि ज्ञात व्यानीति सूत्र ॥ १॥ ४२० ॥ इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिकाटीकायां दशमस्य प्राभृतस्य एकविंशतितमं प्राभृतप्राभृतं समाप्तम् ।। १०-२१ श्री रस्तु दशमस्य प्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् । तदेवमुक्तमेकविंशतितमं प्राभृतप्राभृतम् । तत्र ज्यौतिषद्वाराणि प्ररूपितानि । साम्प्रतं द्वाविंशतितमं प्राभृतप्राभृतं प्रस्तूयते, अत्रायमर्थाधिकारः यत् पूर्वं द्वारगाथायां 'नक्खत्तविच एत्तिय' नक्षत्रविविचय इति च इति प्रोक्तं तदनुसारेणास्मिन् प्राभृतप्राभृते नक्षत्राणां विचय इति स्वरूप निर्णयः प्रदर्शयिष्यते इति तद्विषयकं सूत्रमाह - 'ता कहं ते नक्ख विचए' इत्यादि । मूलम् - ता कहं ते नक्खत्तविचए आहिएति वएज्जा, ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते । ता जंबुद्दीवेणं दीवेणं दो चंदा पभासेंसु वा, पभासेति वा, पभासिस्संति वा । दो सूरिया तविंसु वा तवेंति वा तविस्संति वा । छप्पण्णे नक्खत्ता जोयं जोसुवा जोईति वा जोइस्संतिवा, तं जहा दो अभिई, दो सवा दो घणिट्ठा, दो सयभि सया, दो पुव्वापोट्ठवया दो उत्तरापोडवया, दो रेवई, दो अस्सिणी दो भरणी, दो कत्तिया, दो रोहिणी, दो संठाणा, दो अद्दा, दो पुणव्वसू, दो पुस्सा, दो असिलेसा, दो पुव्वा फग्गुणी, दो उत्तराफग्गुणी, दो हत्था दो चित्ता, दो साई दो विसाहा, दो अणुराहा, दो जेट्ठा दो मूला, दो पुव्वासाढा दो उत्तारासाठा । ता एएसिं णं छप्पण्णाए नक्खताणं अस्थि णक्खत्ता जेणं णव मुहुत्तं सत्तावीसं च सत्तद्विभागे मुहुत्तस्स चंदेण सद्धिं जो जोति । अस्थिक्खत्ता जेणं पणयालीसं मुहुत्ते चंद्रेण सद्धिं जोयं जोएंति ॥ ता एसिणं छप्पण्णा णक्खत्ताणं कयरे णक्खत्ता जे णं णवमुहुत्ते सत्तावीसं च सत्तद्विभागे मुहुत्तस्स चंद्रेण सद्धिं जोयं जोएंति, कयरे णक्खत्ता जेणं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति ?, कयरे णक्खत्ता जेण तीस मुहुत्ते चंदेण सद्धिं जोयं जोएंति ? कयरे णक्खता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ? ता एएसिणं छप्पण्णाए णक्खत्ता णं तत्थ जेते णक्खत्ता जेणं णव मुहुत्ते सत्तावीसं च सत्तद्विभागे मुहुत्तस्स जोयं जो एंति दो अभि । तत्थ जे ते णक्खत्ता जेणं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं बारस तं जहा- दो सयभिसया, दो भरणी, दो अदा, दो अस्सेसा दो साई दो जेट्ठा । तथ जेणं तसं मुहुत्ते चंद्रेण सद्धिं जोयं जोएंति ते णं तीसं, तं जहा दो सवा दो धणा, दो पुवाभवया, दो रेवई, दो अस्सिणी, दो कत्तिया दो संठाणा, दो पुस्सा,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy