SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-१ सू०४ बाह्याभ्यन्तरमण्डलसंचारेणदिनरात्रिमाननि० २३ तत्र एतादृश्यां स्थितौ 'को हेऊ' को हेतुः-किं कारणम् ? 'त्ति वएज्जा' इति वदेत् इति कथ्यतामिति गौतमप्रश्नः सू० ४ (१) ।। पूर्व गौममेन दिवसरात्रिपरिमाणविषये प्रश्नः कृत इति प्रदर्शितम् , साम्प्रतं भगवता किमुत्तरं दत्तमिति प्रदर्शयन् उत्तरवाक्यमाह-'ता अयं णं' इत्यादि । मूलम् - ता अयं णं जंबुद्दीवे दोबे सव्वदीवसमुदाणं सव्वभंतराए जाव विसेसाहिए परिक्खेवेणं पण्णत्ते । ता जयाणं मूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, दुवालसमुहुत्ता राई भवइ । निक्खममाणे मूरिए नवं संवच्छरं अयमाणे पढमसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहि एगसट्ठिभागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता राई भवइ दोहि एगसद्विभागमुहुत्तेहिं अहिया । से णिक्खममाणे मूरिए दोच्चंसि अहोरतंसि अब्भतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सुरिए अभितरं तच्चं मंडलं उवंसकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहि एगसद्विभागमहुतेहिं ऊणे, दुवालसमुहुत्ता राई भवइ, चउहिं एगसहिभागमुत्तेहि अहिया । एवं खलु एएणं उवाएणं णिक्खममाणे सुरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे दो दो एगसद्विभागमुहुत्ते एगमेगे मंडले दिवसखेत्तस्स विव्वुड्ढेमाणे २ रयणिखेत्तस्स अभिवुड्ढेमाणे२ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं मूरिए सव्यबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वभंतरमंडलं पणिहाय एगेणं तेयासीएणं राइंदियसएणं तिण्णि छावढे एगसद्विभागमुहुत्तसयाई दिवसखेत्तस्स निव्वुइढित्ता राइखेत्तस्स अभिवुढित्ता चारं चरई तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एस णं पढमे छम्मासे । एस णं पढमस्स छम्मासस्स पज्जवसाणे ।।सू० ४ (२) । से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंक मित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगसद्विभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसद्विभागमुहुत्तेहि अहिए । से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं मूरिए बाहिरं तच्च मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ चउहि एगसहिभागमुडुत्तेहि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy