SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ६२६ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा.२० सू. ३. द्वितीययुगसंवत्सरनिरूपणम् ३९७ 'उत्तर फग्गु' उत्तराफाल्गुनीनामिति-उत्तरा फाल्गुनी पर्यन्तानां नक्षत्राणां शोध्यम् । 'उगुण? दो' एकोनषष्टि द्वे इति, एकोनपष्टयधिके द्वे शते(२५९) विसाहासु' विशाखासु हस्तत आरभ्य विशाखापर्यन्तेषु शोध्ये । 'चत्तारि नवोत्तर' चत्वारि नवोत्तराणि शतानि नवोत्तराणि चत्वारि मुहूर्तशतानि (४०९) 'उत्तराणसाढाण' उत्तराषाढ़ानाम्-अनुराधात आरभ्य उत्तराषाढ़ा पर्यन्तानां नक्षत्राणां सोज्झाणि' शोध्यानि (४०९) इति चतुर्थगाथा व्याख्या ॥४॥ अथ पञ्चमी गाथा व्याख्यायते-'सव्वत्थ' इत्यादि, 'सव्वत्थ' सर्वत्र एतेषु सर्वेष्वपि शोधनेषु 'पुस्ससेसं' पुष्यशेषं यत्पुण्यस्य मुहूर्तेभ्यः शेषं एकस्य मुहूर्तस्य त्रिचत्वारिंशत् द्वाषष्टि भागाः, एकस्य च द्वापष्टि भागस्य त्रयस्त्रिंशत्सप्तषष्टि भागाः । इत तत् प्रत्येक 'सोझं' शोध्यं शोधनीयम्, तथा 'अभिइस्स' अभिजितः अभिजिन्नक्षत्रस्य 'चउर उगवीसा' चत्वारि एकोनविंशानि-एकोनविंशत्यधिकानि चत्वारि मुहूर्तशतानि तथा 'बावढि छन्भागा' द्वाषष्टिः षड्भागाः-एकस्स्य च मुहूर्तस्य षड्वाषष्टि भागाः, 'बत्तीसं चुण्णिया भागा' तथा द्वात्रिंशच्चूर्णिका भागाः - एकस्य च द्वाषष्टि भागस्य द्वात्रिंशत्सप्तषष्टि भागाः (४१९-५२-१ ) ६२६७ इति शोध्यमू, एतावता पुण्यादीनि अभिजित्पर्यन्तानि नक्षत्राणि शुद्धयन्तीति भावार्थः ॥५॥ ___ अथ षष्ठी गाथा व्याख्यायते -'उगुणत्तर०' इत्यादि, 'उगुणत्तर पंचसया' एकोन सप्तानि एकोन सप्तत्यधिकानि पञ्चशतानि मुहूर्तानामू (५६९) 'उत्तरभदवय' उत्तरभाद्रपदानाम्श्रवणत आरभ्य उत्तरभाद्रपदा पर्यन्तानां शोध्यानि । तथा 'सत्तउगुवीसा' सप्तएकोनविंशत्यधिकानि सप्तशतानि (७१९) रोहिणी' रोहिणीरेवतीत आरभ्य रोहिणी पर्यन्तानां शोध्यानि 'अट्ठनवोत्तर' अष्टनवोत्तराणि नवोत्तराष्टशतानि (८०९) 'पुणव्यसंतम्मि' पुनर्वस्वन्ते पुनर्वसुपर्यन्ते मृगशिरस आरभ्य रोहिणी पर्यन्तानां नक्षत्राणां 'सोज्झाणि' शोध्यानि शोधनीयानि भवन्तीति ॥६॥ अथ सप्तमी गाथा व्याख्यायते-'अट्ठसया' इत्यादि, 'अट्ठसया उगुवीसा' अष्टशतानि एकोनविंशानि-एकोनविंशत्यधिकानि अष्टौ मुहूर्तशतानि (८१९), 'बिसद्विभागा य होति चउवीसा' द्विषष्टि भागाश्च भवन्ति चतुर्वि शतिः-एकस्य च मुहूर्तस्य चतुर्विशतिषष्टिभागाः, तथा 'छावहि सत्तट्टि भागा' पद षष्टिसप्तषष्टि भागाः, एकस्य च द्वाषष्टि भागस्य षट् षष्टिः-सप्तषष्टि भागाः (८१९-२४६६ ) इति 'पुस्सस्स सोहणगं' पुष्यस्य शोधनकमस्ति, एतावता सम्पूर्ण एक सूर्यनक्षत्रपर्यायः शुद्धयतीति तात्पर्यार्थः ।।७।। इति करणगाथा व्याख्या समाप्ता ॥१-७॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy