SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३८६ wwwm mintiimimmmmmmmm चन्दमानिस "सप्प १ धणिवा २ अज्जमइ ३ अभिवुइढि ४ चित्त ५ आस ६ दग्गी ८ । रोहिणिए ८ जिट्ठा ९ मिगसिर १०, विस्सा ११ ऽदिति १२ सवण १३ पिउदेवा १४॥१॥ अज १५ अज्जम १६ अभिवुड्डी १७ चिचा १८ आसो १९ तहा विसाहाओ २०। रोहिणि २१ मूलो २२ अदा २३ वीसं २४ पुस्सो २५ धनिट्ठा २६ य ॥२॥ . . .. __भग २७ अज २८ अज्जम २९ पूसो ३०, साइ ३१ अग्गी ३२ य मित्तदेवा ३३ य । रोहिणि ३४ पुव्वा सादा ३५. पुणवस, ३६ वीसदेवा ३७ य ॥३॥ अहि ३८ बस ३९ भगा ४० ऽभिवुड्डी ४१ हत्थ ४२ ऽस्स ४३ विसाह ४४ कत्तिया ४५ जेट्टा ४६ । सोमा ४७ ऽऽउ ४८ रवी सवणो ५० पिउ ५१ वरुण ५२ भगा ५३ भिवुड्डी ५४ य ॥४॥ चित्ता ५५ ऽऽस ५६ विसाह ५७ ऽगी, ५८ मूलो ५९ अदा ६० य विस्स ६१ पुरसो य । एए जुगपुबंद्ध, विसट्ठिपव्वेसु नक्खत्ता ॥५॥ छायाः-सर्पः १ धनिष्ठा २ अर्यमा ३ अभिवृद्धिः ४ चित्रा ५ अश्वः ६ इन्द्राग्निः ७। रोहिणी ८ ज्येष्ठा ९ मृगशिरः १०, विश्वा ११ ऽदिति १२ श्रवण १३ पितृदेवाः १४ ॥१॥ अजः १५ अर्यमा १६ अभिवृद्धिः १७, चित्रा १८ अश्वः १९ तथा विशाखा २० । रोहिणी २१ मूलम् २२ आर्द्रा २३, विष्वक् २४ पुष्यः २५ धनिष्ठा २६ च ॥२॥ भगः २७ अजः २८ अर्यमा २९ पुष्यः ३०, स्वातिः ३१ अग्निः ३२ च मित्रदेवश्च ३३ रोहिणी ३४ पूर्वाषाढा ३५, पुनर्वसु ३६ विष्वग्देवाः ३७ च ॥३॥ अहिः ३८ वसुः ३९ भगा ४० ऽभिवृद्धि ४१ हस्ता ४२ ऽश्व ४३ विशाखा ४५ कृत्तिक ४५ ज्येष्ठाः ४६ । सोमः ४७ आयुः ४८ रविः ४९ श्रवणः ५०, पिता ५१ वरुणः ५२ भगः ५३ अभिवृद्धिश्च ५४ ॥४॥ चित्रा ५५ अश्वः ५६ विशाखा ५७ अग्निः ५८ मूलं ५९ आर्द्रा ६० च विष्वक् ६१ पुष्यश्च ६२। एते युग पूर्वार्द्ध, द्विषष्टि पर्वसु नक्षत्राणि ॥५॥ इति आसां व्याख्या-प्रथमस्य पर्वणः समाप्तिकाले सर्पः-सर्प देवतोपलक्षितं नक्षत्रम्अश्लेषा १ । एवं द्वितीयस्य धनिष्ठा २ । तृतीयस्वार्यमा अर्यमादेवतोपलक्षिता उत्तरफाल्गुन्यः ३ । चतुर्थस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदा ४ । पञ्चमस्य चित्रा ५ । षष्ठस्याश्वः अश्वदेवतोपलक्षिता- अश्विनी ६ । सप्तमस्य इन्द्राग्निः इन्द्राग्निदेवतोपलक्षिता- विशाखा ७) अष्टमस्य रोहिणी ८ नवमस्य ज्येष्ठा ९। दशमस्य मृगशिरः १० । एकादशस्य विश्वा विश्वदेवतोपलक्षिता- उत्तराषाढा ११ । द्वादशस्यादितिः-अदिति देवतोपलक्षितः पुनर्वसुः १२ त्रयोदशस्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy