SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टीका प्रा० १० प्रा. प्रा. २० सू० ३ द्वितीययुगसंवत्सरनिरूपणम् ३८३ अथ किं पर्वं कस्मिन् च द्रनक्षत्रयोगे समाप्ति मेतीति विचारणायां वृद्ध सम्प्रदायोक्तास्तिस्रः करणगाथाः प्रदश्यन्ते "चउवीससयं काऊण पमाणं सत्तद्विमेव फलं । ... इच्छापव्वेहिं गुणं, काऊणं पज्जया लद्धा ॥१॥ अट्ठारसहि सएहिं तीसेहिं सेसगम्मि गुणियम्मि । तेरस बिउत्तरेहि, सएहिं अभिइम्मि सुद्धम्मि ॥२॥ .. सत्तद्विबिसट्ठीणं, सव्वागणं तओ उ जं सेसं । तं रिक्खं नायव्वं, जत्थ समत्थं हवइ पव्वं ॥३॥ छायाः-चतुर्विं शशतं कृत्वा प्रमाणं सप्तषष्टिमेव फलम् । इच्छापर्वभिर्गुणं कृत्वा पर्यायाः लब्धाः ॥१॥ अष्टादशभिः शतैः त्रिंशता (अधिकैः) शेषके गुणिते । त्रयोदशभिः द्वयुत्तरैः शतैः अभिजिति शुद्धे ॥२॥ सप्तषष्टि द्वाषष्टयों: सर्वाग्रेण ततस्तु यत् शेषम् । तद् ऋक्षं ज्ञातव्यं, यत्र समाप्तं भवति पर्व ॥३॥इति । आसां भावमधिकृत्य संक्षेपतो व्याख्या क्रियते-त्रैराशिकविधौ ‘चउवीससयं पमाणं काऊण' चतुर्विशत्यधिकं शतं प्रमाणराशिं कृत्वा 'सत्तट्टिमेव फलं' सप्तषष्टि रूपं फलराशि कृत्वा 'इच्छापव्वेहि इच्छितपर्वभिः स्वेप्सितपर्वभिः यानि पर्वाणि ज्ञातुमिच्छेत् तैः 'गुणं काऊणं" गुणं गुणकारं कृत्वा विधाय आधेन चतुर्विशत्यधिकशतरूपेण राशिना भागे हृतेऽङ्का लभ्यन्ते ते 'पज्जया लद्धा' पर्यायाः लब्धा ति ज्ञातव्यम् , ॥१॥ 'सेसगम्मि गुणियम्मि' यः पुनः शेषो राशिरवतिष्ठते तस्मिन् 'अट्ठारसहिं सएहिं तोसेहिं त्रिंशदधिकै रष्टादशभिः शतै गुणिते सति ततः 'तेरस बिउत्तरेहिं सएहि' द्युत्तरत्रयोदशभिः शतैः 'अभिइम्मि सुद्धम्मि' अभिजिति शुद्धे, अयं भावः-अभिजित् शोधनीयः अभिजिन्नक्षत्रस्य भोग्यानामेकविंशतिसप्तषष्टिभागानां द्वाषष्ट्या गुणने एतावत एव (१३०२) शोधनकस्य लभ्यमानत्वात् , ततस्तस्मिन् शोधने ॥२॥ 'सत्तट्टि बिसट्ठिणं' सप्तषष्टि द्विषष्टीनां सप्तषष्टि संख्यका या द्विषष्ट्यस्तासां 'सव्वग्गेणं' सर्वाग्रेण 'तओ उ जं सेसं' ततस्तु यत् शेषम् , अयं भावः-सप्तषष्ट्या द्विषष्टौ गुणित यां यो राशिर्भवति तेन राशिना भागे हृते यद् लब्धं यो राशिर्लभ्यते तद्राशि प्रमाणानि नक्षत्राणि शुद्धानि, इति विज्ञेयम् , यत्पुनर्भागहरणात् शेषमवतिष्ठते 'तं रिक्खं नायव्यं तद् ऋक्षं-नक्षत्रं ज्ञातव्यं 'जत्थ समत्तं हवइ पव्वं' यत्र विवक्षितं पर्व समाप्तं भवति, तत् पर्वं समाप्ति नक्षत्रं ज्ञातव्यमिति भावः ॥३॥ एषा करणगाथानां भावतो व्याख्या ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy