SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ફૂ૮૨ २१ चन्द्रप्रज्ञप्तिसूत्रे मण्डलस्य एकविंशतौ सप्तषष्टिभागेषु, एकस्य च सप्त५ ष्टभागस्य चतुर्दशसु एकत्रिंशद्भागेषु ६-७-२१ १४ गतेषु समाप्तं भवति ५, ६७ ३१ एवमग्रेऽपि गतपर्वणः-अयन-मण्डल-सप्तपष्टि भागै कत्रिंशद्भागेषु-एककम् १, एककम् १, चत्वारः ४, नव ९, च (१-१-४-९) इत्येवं रूपो ध्रुवराशिोऽग्रे प्रत्येकस्मिन् संमेलनेन आगामि पर्वणः अयनादि सर्वं समायाति । तत्र एकत्रिंशद्भागा यदि-एकत्रिंशतोऽधिका भवेयुस्तदा तत्संख्याया एकत्रिंशता भागं हृत्वा लब्धाङ्क एककरूपः पूर्वस्थिते सप्तषष्टि भागराशौ प्रक्षेप्तव्य, ये शेषास्ते एकत्रिंशद्भागा अवसेयाः । एवं यदि सप्तषष्टि भागाः सप्तषष्टितोऽधेका भवेयुस्तदा सप्तषष्टया भागं हृत्वा लब्धाङ्क एककरूपः पूर्वस्थिते मण्डलराशौ प्रक्षेप्तव्यः, ये शेषा ते सप्तषष्टि भागा अवसेयाः एवं यदि मण्डलानि त्रयोदशतोऽधिकानि भवेयुस्तदा अयनस्य त्रयोदः सप्तषष्टिभागयुक्ता त्रयोदशमण्डलात्मकत्वेन मण्डलानां सप्तपष्टिभागानां च प्रत्येकं त्रयोदशेन भागं इत्वा मण्डल भागलब्धाङ्क एककरूपोऽयनराशौ प्रक्षेप्तव्यः, ततः सप्तपष्टिभागानां त्रयोदशेन भागे हुते ये लब्धाङ्कास्ते मण्डलराशौ प्रक्षेतव्याः तयो ईयोः शेषाङ्कलभ्यो मण्डलराशिः सप्तष्टि भागराशिश्चावसेयः । इत्येवमग्रे सर्वत्र योजना कार्या । अत्र पञ्च पर्वाणि तु व्याख्यायामपि प्रदर्शितान्येव । पर्व योजनायाः सुखावबोधार्थ पञ्च दशपर्वात्मकं कोष्ठकं स्थाप्यते, तत्र विलोकनीयम् अग्रे च स्वयमूहनीयमिति । तच्चेदं कोष्ठकम्-- ____ "पर्व समाप्तौ अयनादिकोष्ठकम् ।" पर्व संख्या अयनानि मण्डलानि सप्तषष्टि भागाः एकत्रिंशद्भागा ९-प्रक्षेप्यो राशिः . . c A
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy