SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० सू.३ द्वितीययुगसंवत्सरनिरूपणम् ३७९ प्रथममुत्तरायणं, द्वितीयं दक्षिणायनमिति द्वितीये दक्षिणे चन्द्रायणे अभ्यन्तरवर्त्तिनस्तृतीयस्य मण्डलस्येति विज्ञेयम् १ | तथा अन्यः कोऽपि पृच्छति अत्र द्वितीयं पर्व पृष्टमिति स एव प्रा देतीयं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमेति ? समस्तोsपि अ. म. ९. प्रोक्तो ध्रुवराशि : ( > १-१- ६७/३ मण्डले, अष्टौ सप्तषष्टिभागाः, अष्टादश एकत्रिंद्भागाः ८। १८) इति, 'अपणं रूवाहियं तु कायव्वं' अयनं रूपाधिकं तु कर्त्तव्यम्, द्वाभ्यां गुण्यते ततो जाते हे अयने, हे अ. ० २- २ - ६९ ३१ अ. इति वचनात् द्विकरूपेऽयने एक प्रक्षिप्यते जातं त्रिकम् ( - ) एतदयनं च मण्डलराशेस्तो ३ कत्वान्न शुद्धयति, ततः 'दो य होंति भिन्नंमि' इति वचनात् भिन्ने- खण्डेऽस्मिन् द्विकरूपे मण्डलराशौ द्वे प्रक्षिप्येते ततो जातश्चत करूपो मण्डल राशि : ( ४ ) ततः समागतं द्वितीयं पर्व तृतीयेऽयने चतुर्थस्य मण्डलस्य 'जुग्गीम य गुणकारे बाहिरगे मंडले हवइ आई' युग्मे च गुणकारे बाह्ये मण्डले भवति आदि:, इति वचनात् अत्र द्विकरूपसमराशित्वेन बाह्यमण्डला दर्वाग् वर्तिनो मण्डलस्य अष्टसु सप्तषष्टिभागेषु, एकस्य च सप्तषष्टिभागस्य अष्टादशसु एक त्रिंशद्भागेषु (३–४–८ १८) गतेषु परिसमाप्तिं समुपैति २। ६७३१ (६) एवं चतुर्दशपर्वप्रश्नविषये ध्रुवराशि: ( १ - ११ ६ ) चतुर्दशभिर्गुण्यगुण जातानि अयनानि चतुर्दश (१४) पट् पञ्चाशत् सप्तषष्टिभागाः (५६) षड्विंशत्यधिकमेकं शतं च एकत्रिंशद्भागाः [१४-१४- १६. अत्र एकत्रिंशाद्भागाः [१२६] एकत्रिंशतोऽधिकत्वाद् एकत्रिंशता विभज्य लब्धाङ्काः सप्तषष्टिभागेषु प्रक्षेप्याः, शेषा चूर्णिका भागा ज्ञातव्याः, इति गाणि - तेन षड्विंशत्यधिकैकशतस्य एकत्रिंशता भागो हियते, लब्धाश्चत्वारः सप्तषष्टिभागा शेषौ द्वौ चूर्णिका भागौ तिष्ठतः, चत्वारो लब्धाङ्काः उपरितने षट्पञ्चाशद्रूपे सप्तषष्टिभागराशौ प्रक्षिध्यन्ते जाताः षष्टिः सप्तषष्टि भागाः, तत आगत एष राशि:- [१४- १४ - ६ २] इति । ६७३१ ततः चतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदशभिर्मण्डलैस्त्रयोदश भिश्च सप्तषष्टिभागैरयनं शुद्धं तेन पूर्वाण्ययनानि चतुर्दशसंख्यकानि युतानि क्रियन्त, ततः 'अयणं ख्वाहियं तु कायव्वं' अयनं रूपाधिकं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy