SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसत्रे द्वितीयस्य खलु 'चंदसंवच्छरस्स' चान्द्रसंवत्सरस्य 'चउरीसं पव्या पण्णत्ता' चतुर्विंशति पर्वाणि प्रज्ञप्तानि, अत्रैव पूर्वोक्तकारणसद्भावात् ।२। 'तच्चस्स णं' तृतीयस्य खलु 'अभिव इढिय संवच्छरस्स' अभिवर्द्धितसंवत्सरस्य 'छब्बीसं पव्या पग्णता' षविंशतिः पर्वाणि प्रज्ञ.'तानि अस्य त्रयोदशमाससद्भावात् ३ । 'चउत्थस्स णं' चतुर्थस्य खलु 'चंदसंबच्छरस्त' चान्द्रसंवत्सरस्य 'चउव्वीसं पव्वा पण्णत्ता' चतुर्विशतिः पर्वाणि प्रज्ञप्तानि अस्यापि द्वादशमासात्मकत्वात् ।४। 'पंचमस्स णं' पञ्चनस्य खलु 'अभिवइढिय संबच्छास्स' अभिवर्द्धित. संवत्सरस्य 'छधीमं पया पण्णता' षइविंशतिः पर्वाणि प्रज्ञतानि, पूर्ववदस्यापि त्रयोदशमासात्मकत्वात् ५ । अथ युगपर्वाणां सर्वसंकलनामाह - ‘एवामेव' इत्यादि ‘एवामेव' एवमेव अनेनैव प्रकारेण 'सपुवावरेणं' सपूर्वापरेण पूर्वापरगतसर्वपर्वसंख्यासंमेलनेन ‘पंचसंबच्छरिए जुगे' पञ्च सांवत्सरिके पञ्च संवत्सरात्मके युगे एकस्मिन् युगे 'एगे चउव्वीसे पवसर भवइ' एक चतुर्विशशतं चतुर्विशत्यधिकं पर्वशतं भवति चतुर्विशत्यधिकैकशतसंख्यकानि पर्वाणि एकस्मिन् युगे भवन्तोति भावः, 'इति मक्खायं' इत्याख्यातं इति कथितं सर्वैः पूर्वतीर्थकरैर्म या चेति सूत्रार्थः ॥३॥ युग संवत्सरयन्त्रम् सं.-सं. | संवत्सरनामानि | मास संख्या | पर्व संख्या ! अहोरात्र संख्या | द्वाषष्टिभाग संख्या चान्द्रः ھ بر س ३८३ م س संकलन १२४ ३५४ अभिवद्धितः चान्द्रः ३५४ अभिवद्धितः ३८३ ६२ १२४ १८२८ द्वापष्ठि भाग समेलनेन १८३० अहोरात्राणि युगस्य अथ कस्मिन् अयने कस्मिन् वा मण्डले किं पर्वपरिसमाप्तिमुपैतीति विचारणायां वृद्धोक्ता श्चतस्रः पर्वकरणगाथा अत्र प्रदर्श्यन्ते "इच्छपव्वेहि गुणिउं अयणं रूवऽहियं तु कायव्वं । सोज्झं च हवइ एत्तो, अयणक्खेत्तं उडुवइस्स ॥१॥ जइ अयणा सुझंति, त्तइपव्वजुया उ रूवसंजुत्ता। तावइयं तं अयणं, नत्थि निरंसंमि रूवजुयं ॥२॥ कसिणंमि होइ रूव,-प्पक्खेवो दो य होंति भिन्नंमि । जाइया तावइया, एए ससिमंडला होति ॥३॥ ओयंमि उ गुणकारे, अभितरमंडले हवइ आई । ..जुग्गं मिय गुणकारे, बाहिरगे मंडले आइ ॥४॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy