SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१० प्रा०प्रा २० संवत्सरस्वरूपनिरूपणम् ३७१ त्रीणि शतानि शेषा एक पञ्चाशत्सप्तपष्टिभागाः (३२७-) तदेवमायातं नक्षत्रसंवत्सराहोरात्र प्रमाणम्, एतावदहोरात्रप्रमाणो नक्षत्रसंवत्सरो भवतीति १ । द्वितियः 'जुगसंवच्छरे' युगसंवत्सरः, तत्र युगं पञ्च संवत्सरात्मकम् तत्पूरकः संवत्सरो युगसंवत्सरः । यदा चान्द्र-चान्द्राऽभिवर्धितचान्द्राऽभिवर्धितरूपाः पञ्च संवत्सराः परिपूर्णा व्यतीता भवेयुस्तदा एको युगसंवत्सरः परिपूर्णो भवतीति ।२। तृतीयः ‘पमाण संवच्छरे' प्रमाणसवत्संरः युगस्य प्रमाणहेतुः संवत्सरः प्रमाणसंव त्सरः । 'लक्खण संवच्छरे' लक्षणसंवत्सरः, लक्षणेन यथावस्थितेन उपेतः संवत्सरो लक्षणसंवत्सरः ४ । 'सणिच्छरसंवच्छरे' शनैश्चर संवत्सरः, शनैश्चरेण निष्पादितः संवत्सरः पञ्चमःशनैश्चरसंवत्सरः ५ ॥ सू० १॥ पूर्वं पञ्चापि संवत्सरा नामतः प्रतिपादिताः, अथैतेषां यथाक्रमं मेदान् प्रदर्शयति'ता नक्खत्तसंवच्छरे' इत्यादि । मूलम्–ता णक्खत्तसंवच्छरेणं दुवालसविहे पण्णत्ते, तं जहा सावणे १ भदवए २ जाव आसाढे १२॥ ज वा बहस्सई महग्गहे दुवालसहिं संवच्छरेहिं सव्वं णक्खत्तमंडलं समाणेइ ॥सू० २॥ छाया-"तावत् नक्षत्रसंवत्सरः खलु द्वादविधः प्रज्ञप्तः, तद्यथा श्रावणः १ भाद. पदः २, यावत् आषाढः १२॥ यद्वा बृहस्पति महा ग्रहः द्वादशभिः संवत्सरैः सर्व नक्षत्रमण्डलं समानयति । सू० २॥ व्याख्या- 'ता' तावत् प्रथमं नक्षत्रसंवत्सरः कथ्यते-'णक्खत्तसंवच्छरेणं' नक्षत्रसंवत्सरः खलु 'दुवालसविहे पण्णत्ते' द्वादशविधः द्वादशप्रकारकः प्रज्ञप्तः कथितः, 'तं जहा' तद्यथा-'सावणे भद्दवए' श्रावणः १, भाद्रपदः २, 'जाव आसाढे' यावत् आषाढ़ः १२॥ यावत्पदेन-आश्विनः २ कार्तिकः ४ मार्गशीर्षः ६ पौषः ६ माघः ७ फाल्गुनः ८, चैत्र: ९ वैशाखः १०, ज्येष्ठः ११, एते नव मासा गृह्यन्ते । इह-एकः समस्त नक्षत्रयोगपर्यायो द्वादशभि गुणने नक्षत्रसंवत्सरो भवति । एवं ये नक्षत्रसंवत्सरस्य पूरका द्वादश समस्तनक्षत्रयोगपर्यायाः श्रावण भाद्रपदादिनामानस्तेऽपि अवयवे समुदायोपचारान्नक्षत्रसंवत्सर इति । यथा-श्रावणादारभ्याषानपर्यन्तः कालविशेषः नक्षत्रसंवत्सरः । एवं सर्वत्र संयोजनीयम् । अथ द्वितीय प्रकारमप्याह-'जं वा' इत्यादि, 'जं वा' यद्वा-अथवा-'बहस्सई महग्गहे' बृहस्पतिर्महाग्रहः 'दुवालसहि संवत्सच्छरेहि' द्वादशभिः संवत्सरैः 'सव्वं नक्खत्तमंडलं' सर्वमष्टाविंशति नक्षत्रात्मकं नक्षत्रमण्डलं योगमधिकृत्य परिभ्रमणेन 'समाणेइ' समानयति समापयति, एषोऽपि नक्षत्र संवत्सर
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy