SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा. १० प्रा०मा १५ दिवसतिथिरात्रितिथीनां नामानि ३५९ वक्ष्यति चामुमेवार्थे सूत्रकारोऽग्रेऽपि ' तत्थ णं जे से ध्रुवराहू' इत्याद्यालापकेन । ततो यावत्परिमितेन कालेन पञ्चदशो भागः षष्टि भागसत्कचतुर्भागात्मको हानिं वद्धिं वा प्राप्नोति स तावान् कालविशेषः कृष्णपक्षे शुक्लपक्षे वा तिथिरित्युच्यते । उक्तञ्च "सोलसभागा काऊण उडुबई हायएत्थ पण्णरस । तत्यिमित्ते भागे पुणोवि विड्ढ जोहे ||१|| काले जेण हायर, सोळसभागो उसा तिही होई । तह चैव य बुड्ढीए, एवं तिहिणी समुप्पत्ती ॥२॥" छाया - षोडशभागान् कृत्वा उडुपतेः हीयन्तेऽत्र पञ्चदश । तावन्मात्रान् भागान् पुनरपि परिवर्धयेत् ज्योत्स्ने (शुक्लपक्षे ) ॥१॥ कालेन येन हीयते षोडशो भागस्तु सा तिथि र्भवति । तथैव च वृद्धा, एवं तिथेः समुत्पत्तिः || २ || इति । तिथि विषये वृद्ध सम्प्रदायो यथा- - अहोरात्रस्य द्वाषष्टिभागकरणे ये एक षष्टिभागास्ताव त्प्रमाणा तिथिः। अथाहोरात्रस्त्रिंशन्मुहूर्त्त प्रमाणो भवतीति प्रतीत एव किन्तु तिथिः कियन्मुहूर्त्तप्रमाणा भवतीत्यत्रोच्यते-तिथिश्च परिपूर्णा एकोनत्रिंशन्मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य द्वात्रिंशद् द्वा षष्टिभागाः.(२९३२) एतावत्प्रमाणा भवन्ति, उक्तञ्च– ६२ अगतीसं पुण्णा, उ मुहुत्ता सोमओ तिही होइ । भागा वि य बत्ती, बावट्ठिकारण छेएण" ॥१॥ छाया - एकोनत्रिंशत् पूर्णास्तु मुहूर्त्ताः सा मतातिथिर्भवति । भागा अपि च द्वात्रिंशत् द्वाषष्टिकृतेन छेदेन ॥ १॥ इति । एतत्कथं भवतीति चेदाह - इह अहोरात्रस्य द्वाषष्टिर्भागाः क्रियन्ते, ततस्तत्सत्का ये एक षष्टि भागा स्तावत्प्रमाणा तिथिरिति कथ्यते, तत्रैकषष्टि स्त्रिशता गुण्यते जातानि त्रिंशत्यधिकानि अष्टादशशतानि (१८३० ) । एते कल द्वाषष्टिभागीकृतस्याहोरात्रस्य मुहूर्तसत्का अंशाः जाताः, ततो मुहूर्त्तानयनार्थमेषां त्रिंशदधिकाष्टादशशतानां (१८३०) द्वाषष्ठ्या भागो हियते एकोनत्रिंशन्मुहूर्त्ताः, तदुपरि एकस्य मुहूर्तस्य च द्वात्रिंशद् द्वाषष्टिभागाः २९ ३२ एतावत्प्रमाणा तिथिर्भवति एतावतैर कालेन चन्द्रमण्डलगतः चतुर्भागात्मकः पूर्वप्रदर्शित लब्धा ६२ प्रमाणः षोडशो भागो हानिमुपगच्छति वृद्धिं वा प्राप्नोति तत एतावानेव तिथेः परिमाणकालो भव
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy