SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. ११ चन्द्रसूर्यमण्डलमागतदन्तरंच ४ सप्तभागाः आसन् ते तृतीयचन्द्रमण्डलसम्मिश्रा स्तिष्ठन्ति । ततस्तृतीयं चन्द्रमण्डलम् एकस्य योजनस्य एकत्रिंशतमैकषष्टिभागान्, एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं यावत् सूर्यमण्डलाद्, बहिर्विनिर्गतम् । ततः पुनरप्यायातं यथोक्तं चन्द्रमण्डलान्तरम् (३५-३ ) एतावदन्तरे च द्वादश सूर्यमार्गा लभ्यन्ते । अन्तिमस्य द्वादशस्य सूर्यमार्गस्योपरि द्वे योजनने एकस्य च योजनस्य त्रय एकषष्टि भागाः, एकस्य च एकषष्टिभागस्य सम्बन्धिनश् चत्वारः सप्तभागाः (२ - ६१ ७) ततोऽस्मिम् राशौ ये तृतीयमण्डलसम्बन्धिनः सूर्यमण्डलाद्वद्दिर्विनिर्गता एकस्य योज ३ एकस्य च एकषष्टिभागस्य सत्क एकः सप्तभागः नस्य एकत्रिंशद् एकषष्टिभागाः, ( ३१/१ -) ते प्रक्षिप्यन्ते, ततो जाता एकस्य योजनस्य चतुस्त्रिंशदे कषष्टिभागाः, एकस्य च ३४/५ ६१/७ 1 ) तत इदमायातं वस्तुतत्त्वम् - तृतीयस्माच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमार्गात् परतो योजनद्वयेऽतिक्रान्ते सूर्यमण्डलं वर्त्तते, तच्च सूर्यमण्डलं चतुर्थाच्चन्द्र मण्डलादर्वाक् चतुस्त्रिंशतमेकषष्टिभागान्, एकस्य च एकषषष्टि भागस्य सत्कान् पञ्चसप्तभागान् (२४/५ ) यावत् अभ्यन्तरं प्रविष्टम् ततः शेषाः स्थिताः ६१|७ सूर्य मण्डलस्य त्रयोदश एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सम्बन्धिनौ द्वौ सप्तभागौं ( १३ ८) इति एतावच्चतुर्थचन्द्रमण्ड सम्मिश्रं जातम् ततश्चतुर्थस्य चन्द्रमण्डलस्य द्विचत्वारिं ६१७ शकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागा १३-५) सूर्यमण्डल - चन्द्रमण्डलान्तर परिमाणम् । एत स्मिन्नन्तरे द्वादश सूर्यमार्गा लभ्यन्ते इति । अन्तिमस्य द्वादशस्य च सूर्यमार्गस्योपरि द्वे योजनस्य त्रय एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सम्बन्धिनः ४) । एषु च य आद्य चतुर्थ चन्द्रमण्डलस्य सूर्यमण्डलाद् बहिर्वि योजने, एकस्य च ७ एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः ( विनिर्गता भवन्ति ततः भूयोऽप्यायातं यथोक्तं - ( ३५ -- पञ्च सप्तभागाः (२--- ६ ३०| ४ ४४ ३४५ 60
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy