SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३४४ 2. ११४ शात्सूर्यमार्गात् परतो द्वितीयस्मा च्चन्द्रमण्डलादर्वाक् द्वे योजने, एकस्य च योजनस्या एकादश एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सम्बन्धिनश्चत्वारः सप्तभाग १/-, तत्र योजनद्वयानन्तरं सूर्यमण्डलमस्ति अतो द्वितीयाञ्चन्द्रमण्डलाद ६१७ क एकादश एकषष्टिभागान् एकस्यच एकषष्टिभागस्य सम्बन्धिनश्चतुरेः सप्तभागान् यावत् सूर्यमण्डलमभ्यन्तरं प्रविष्टम् । ततः परं षटूत्रिशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सम्बन्धिनस्त्रयः सप्तभागाः ( २६२)एतावत्परिमितं सूर्यमण्डलं चन्द्रमण्डलसंमिश्रं वर्तते । ततः सूर्यमण्डलात् ६१७ परत एकोनविंशतिमेकषष्ठिभागान् एकस्य च एकषष्टिभागस्य चतुरः सप्तभागान् १९४)यावत् चन्द्रमण्डलं बहिर्विनिर्गतं भवति । तत परं पुनस्तृतीयाच्चन्द्रमण्डलादर्वाक् पूर्वोक्तपरिमाणमन्तरम् तथाहि-पञ्चत्रिंशद् योजनानि एकस्य च योजनस्य त्रिंशद् एकषष्टिभागाः, एकस्य च एकषष्टि. भागस्य सत्काश्चत्वारः सप्तभागाः(३५-३०/- ) एतत्परिमिते चान्तरे द्वादश सूर्यमार्गाः लक्ष्यन्ते. उपरि च द्वे योजने, एकस्य च योजनस्य त्रयएकषष्टिभागाः, एकस्य च एकषष्टिभागस्य. सम्ब, न्धिनश्चत्वारः सप्तभागः (२- -) सन्ति, अस्मिन् राशौ ये प्रागुक्ता द्वितीयचन्द्रमण्डलस्य, सम्बन्धिनः सूर्यमण्डलाद् बहिर्विनिर्गता एकस्य योजनस्य एकोनविंशतिरेकषष्टिभागाः, एकस्य च, एकषष्ठिभागस्य चत्वारः सप्तभागाः (१--) ते प्रक्षिप्यन्ते (३-४ जाता, इमे) त्रयोविंशतिः रेकषष्टिभागाः, एकस्य च एकपष्टिभागस्य सम्बन्धो एकः सप्तभागः(२३- ) तत इदं निष्पन्नम्। द्वितीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गाः, अन्तिमाद द्वादशात् सूर्यमार्गाच्च परतो योजन द्वयमतिक्रम्य सूर्यमण्डलं भवति, तच्च सूर्यमण्डलं तृतीयाच्चन्द्रमण्डलादर्वाक्त्रयोविंशतिमेकषष्टि भागान् , एकस्य च एकषष्टिभागस्य सम्बन्धिनः एक सप्तभागः(' यावत् अभ्यन्तरं ६१७ प्रविष्टम् । ततो ये शेषाः सूर्यमण्ड स्य चतुर्विशतिरेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य षट
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy