SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिकाटीका प्रा० १ सू० १ ५ ६ मूलप्राभृतक्रमाङ्काः संख्या १ २ ३ ४ ७ ८ ९ १० मूलप्राभृतान्तरप्राभृत- प्रतिपत्तीनां काष्टकमिदम् — अन्तरप्राभृत ८ ३ ० ० ० ० ० ० ० २२ प्रतिपत्ति संख्या २९ १४ १२ ३२ २० २५ २० ३ १२६ १० मुहूर्त्तवृद्धयपवृद्धिनिरूपणम् १५ मूलप्राभृत- अन्तरप्राभृत- प्रतिपत्ति क्रमाङ्काः संख्या संख्या ११ १२ १३ १४ १५ १६ १७ १८ १९ २० ० ० o ० ० ० ० 0 ० • ० O ० O ० ० २५ २५ १२ ४ पूर्वं मूलप्राभृतान्तरप्राभृत-तदन्तर्गतप्रतिपत्तिसंख्या, तदधिकाराश्चाभिहिताः । साम्प्रतं प्रथमप्राभृतस्य प्रथमेऽन्तरप्राभृते यदुक्तम् 'बुड़ढो - बुड्ढी मुहुत्ताणं' इति तदेव विवेचयितुं प्रथमं सूत्रमाह 'तेणं कालेणं' इत्यादि । मूलम् - तेणं कालेणं तेणं समरणं मिहिला णामं णयरी होत्या, वण्णओ । ती से णं मिहिलाए णयरीए बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं मणिभद्दे णामं चेइए होत्था चिराईए वण्णओ । तीसे णं मिहिलाए णयरीए जियसत्तणामं राया, धारणी देवी, क्ण्णओ। ते काणं तेणं समएणं सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया जाव राया जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए । तेणं कालेणं तेणं समरणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्ते सत्तुस्सेहे जाव पज्जुवासमाणे एवं वयासी - ता कहं ते मुहुत्ताणं वुड्ढोबुड्ढी य आहिएत्ति वएज्जा 'गोयमा'! ता अट्ठ एगूणवीसे मुहुत्तसयाई सत्तावीसं च सत्तसद्विभागा मुहुत्तस्स आहिएत्ति एज्जा | सू० १ ॥ छाया - तस्मिन् काले तस्मिन् समये मिथिलानाम नगरी आसीत्, वर्णकः । तस्याः खलु मिथिलाया नगर्या बहिः उत्तरपौरस्त्ये दिग्भागे, अत्र खलु मणिभद्र नाम चैत्यमासीत् चिरातीतं वर्णकः । तस्यां खलु मिथिलायां नगर्यां जितशत्रुर्नाम राजा, धारणी देवी वर्णकः । तस्मिन् काले तस्मिन् समये स्वामी समवसृतः परिषत् निर्गता, धर्मः कथितः परिषत् प्रतिगता यावत् राजा यामेव दिशं (आश्रित्य ) प्रादुर्भूतः तामेव
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy