SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. ११ चन्द्रमार्गनिरूपणम् ३३३ एवं गौतमेन पृष्टे सति भगवान् तानि भिन्नभिन्नरूपेण प्रदर्शयति 'ता एएसि णं' इत्यादि 'ता तावत् 'एएसि णं अट्ठावीसाए णक्खत्ताणं' एतेषां खलु अष्टाविंशतेर्नक्षत्राणां मध्ये 'जे णं' णक्खत्ता यानि खलु नक्षत्राणि 'सया' सदा सर्वकालं 'चंदस्स दाहिणेणं' चन्द्रस्य दक्षिणे दक्षिणस्यां दिशि स्थितानि 'जोयं जोएंति' योगं युञ्जन्ति 'ते णं' तानि खलु 'छ' षट् षट् संख्यकानि सन्ति 'तं जहा' तद्यथा तानि यथा 'संठाणा' संस्थाना मृगशिरः १, 'अदा' आर्द्रा २, 'पुस्सी' पुष्यः ३ 'अस्सेसा' अश्लेषा ४, 'हत्थो' हस्तः ५, 'मूलो' मूलश्च ६, इति एतानि सर्वाण्यपि मृगशिर आदीनि नक्षत्राणि पञ्चदशस्य चन्द्रमण्डस्य बहिश्वरं चरन्ति तथाचोक्तं जम्बूद्वीपप्रज्ञप्तौ । संठाणा अस्सोसिलेस हत्थो तहेव मूला य । बाहिरओ वाहिरमंडलस्स छप्पि य नक्खत्ता ॥ १ ॥ छाया - संस्थाना आर्द्रा पुष्यः अश्लेषा हस्तस्तथैव मूलश्च । बाह्यतो बाह्यमण्डलस्य षडपि च नक्षत्राणि ॥ १ ॥ एतानि नक्षत्राणि सदैव दक्षिणदिग् व्यवस्थितान्येव चन्द्रेण सह योग युञ्जन्ति नान्यथेति ॥१॥ 'तत्थ' तत्र तेषु नक्षत्रयोगप्रकारेषु 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति तेषु ‘जे णं' यानि खलु नक्षत्राणि 'सया' सदा सर्वदा 'चंदस्स उत्तरेणं जोयं जोएंति' चंद्रस्य उत्तरे उत्तरदिशि स्थितानि योंग युञ्जन्ति ' ते णं' तानि खलु ' बारस' द्वादश सन्ति 'तंजहा' तद्यथा तानीमानि - अभिई अभिजित् १' 'सवणो' श्रवणः २, धनिष्ठा धनिष्ठा ३, 'सर्याभिसया' शतभिषक् ४ ' पुव्वा भद्दवया' पूर्वाभाद्रपदा ५, 'उत्तराभद्दवया उत्तराभाद्रपदा, ६, 'रेवई' रेवती, अस्सिणी, अश्विनी ८, 'भरणी' भरणी ९ पुव्वाफरगुणी' पूर्वाफल्गुनी १०, उत्तराफग्गुणी उत्तराफल्गुनी ११, साई' स्वातिः १२, इति एतानि द्वादशापि नक्षत्राणि सर्वाभ्यन्तरे चन्द्रमण्डले चारं चरन्ति । यदा चंद्रस्य एतैः सहयोगो भवति तदा स्वभावतः एव चन्द्रः शेपेष्वेव मण्डलेषु वर्त्तते तत एतानि उत्तरदिगू व्यवस्थिता - न्येव सदैव चन्द्रेण सह योगं युञ्जन्तीति २ । तत्थ तत्र 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति तेषु नक्षत्राणि 'चंदस्स' चन्द्रस्य 'दाहिणेणवि' दक्षिणेऽपि 'उत्तरेणवि' प्रमर्दरूपमपि 'जोयं जोएंति' योग युञ्जन्ति 'तेणं सत्त' ते खलु तद्यथा तानि यथा 'कत्तिया' कृत्तिका १, 'रोहिणी' रोहिणी 'महा' मघा ४, 'चित्ता' चित्रा ५, 'विसाहा' विशाखा ६, 'अनुराहा' तथा 'तत्थ' तत्र अष्टाविंशतिनक्षत्राणां मध्ये ये यानि सन्ति तेषां मध्ये 'जे णं' ये द्वे खलु नक्षत्रे 'चंदस्स' चन्द्रस्य ' दाहिणेणवि' दक्षिणेऽपि तथा 'जे णं' यानि खलु उत्तरेऽपि 'पमद्दपि ' सप्त सन्ति; 'तंजहा 'पुणव्यसू' पुनर्वसु ३, अनुराधा ७ । ३ । 'नक्खत्ता' नक्षत्राणि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy