SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३४ चन्द्र प्रशतिसूत्रे 'पमद्दपि ' प्रमर्दमपि 'जोयं जोएंति' योगं युङ्क्तः 'ता ओय' ने द्वे नक्षत्रे सव्ववाहिरे मंडले सर्व बाह्यमण्डलस्थिते 'जोयं जोएंसु वा' योगमयुङ्क्ताम् वा योगमकुरुतां 'जोएंति वा ' युङ्क्तो वा योगं कुरुतः 'जोएस्संति वा' योक्ष्यतो योगं करिष्यतः वा । अत्रेयं भावना एते पूर्वाषाढा उत्तराषाढ़ा चेति द्वे अपि आषाढे प्रत्येकं चतुस्तारे, उक्तंच्च पूर्वं अस्यैव नवमे प्राभृते - नक्षत्रतारा संख्याप्रकरणे - 'पुव्वासाढा चउत्तारे, उत्तरासाढा चउत्तारे' इति, तत्र द्वे द्वे तारे सर्व बाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरे भवतः, द्वे द्वे च बहिर्भवतः । तत्र ये द्वे द्वे तारे बहिर्भवतस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले चारं चरतस्तदा ते दक्षिणदिग्व्यवस्थिते स्तः, ततस्तदपेक्षया " दाहिणेण वि" इति दक्षिणेऽपि योगं युङ्क्तः, इत्युक्तम् । तथा ये द्वे द्वे तारे अभ्यन्तरे स्तः, तयोर्मध्येन नियमतश्चन्द्रो गच्छतीति, यतोहि - यदा पूर्वाषाढोत्तराषाढाभ्यां सह चन्द्रो योगं समुपैति तदाऽभ्यन्तरतारकाणांमध्यतो गच्छतीति नियमः । तदपेक्षया “पमदपि " इति प्रमर्दमपि योगं इति कथ्यते ॥ ४ ॥ तथा-'तत्थ' तत्र - अष्टाविंशति नक्षत्रेषु 'जं तं णक्खत्तं' यत्तन्नक्षत्रं 'जं णं' यत् खलु 'सया' सदा सर्वकालं 'पमदं जोयं' प्रमर्दं योगं मध्यतो गमनरूपं योगं 'जोएइ' युनक्ति 'साणं एका जेट्ठा' सा खलु एका ज्येष्ठा तत् खलु एक ज्येष्ठानक्षत्रमिति भावः ॥ सूत्र ॥ तदेवमुक्ता मण्डलगत्या परिभ्रमण पश्चन्द्रमार्गाः, साम्प्रतं मण्डलरूपान् चन्द्रमार्गान् तदन्तराणि सूर्यमार्गाश्चाभिधातुमाह - ' ता कइ णं ते चंदमंडला' इत्यादि । मूलम् - ताकणं ते चंदमंडला आहिएति वएज्जा, ता पण्णरस चंदमंडला आहिएति वज्जा । एएसि णं पण्णरसहं चंदमण्डलाणं अस्थि चंदमंडला जे णं सया णक्ख अविरहिया, १, अस्थि चंदमंडला जे णं सया णक्खत्तेहिं विरहिया २ । अस्थि चंदमंडला जेणं रविससि णक्खत्ताणं सामण्णा भवंति ३ । अस्थि चंदमंडला जे णं सयाइच्चेहिं विरहिया |४| ता एएसिगं पण्णरसहं चंद्रमंडलाणं कयरे चंदमंडला जेणं सया क्खत्तेर्हि अविरहिया जाव कयरे चंदमंडला जे णं सया आइच्चेहिं विरहिया १ ता एएसि णं पण्णरसहं चंदमंडलाणं तत्त्य जे ते चंदमंडला जेगं सया णक्खत्तेहिं अविरहिया ते णं तं जहा पढमे चंदमंडले, १' तःए चंदमंडले, छट्ठे चंदमंडले ३, सत्तमे चंदमंडले ४, अमे चंदमंडले ५, दस मे चंद मंडले ६, एगारसे चंदमंडले ७, परसमे चंदमंडले ८, । तत्थ जे ते चंदमंडला जे गं सया णक्खत्तेर्हि विरहिया ते णं सत्त, तंजहा - बीए चंदमंडले १, चउत्थे चंदमंडले २, पंचमे चंदमंडले ३. नवमे चंदमंडले ४, वारसमे चंदमंडले ५, तेरसमे चंदमंडळे ६, चउदसमे चंदमंडले ७, । तत्थ जेते चंदमंडले जे णं ससिरविणक्खत्ताणं समागा भवंति ते णं चत्तारि तं जहापढमे चंद मंडले १, बीए चंदमंडले २, इक्कारसमे चंदमंडले ३, पण्णरसमे
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy