SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका०प्रा. १०प्रा. प्रा.७ सू०१ पूर्णिमानाममावास्यायांनक्षत्रसंनिपातः३०९ एतत्पूर्णिमातः प्राग्वर्त्तिनी अमावास्या 'वेसाही' वैशाखी विशाखा नक्षत्रोपेता भवइ' भवति, कृत्तिका नक्षत्रात् पश्चानुपूर्व्या विशाखानक्षत्रस्य पञ्चदशत्वात्। तथा 'जया णं'यदा खल 'वेसाही' वैशाखी बिशाखानक्षत्रयुक्ता 'पुण्णिमा भवई' पूर्णिमा भवति. 'तया णं तदा खलु 'अमावासा' पश्चाद्गता अमावास्या 'कत्तिइ' कार्तिकी-कृत्तिकानक्षत्रयुक्ता 'भवइ' भवति, विशाखातः कृत्तिकायाः पश्चानुपूर्व्या गणने चतुर्दशत्वात् , एतद् वैशाखमासमधिकृत्य विज्ञातव्यम् ८ । 'जया णं' यदा खलु 'मग्गसिरी' मार्गशीर्षी मृगशिरोनक्षत्रोपेता 'पुण्णिमा' भवइ' पूर्णिमा भवति 'तया णं तदा खलु 'जेहामूली' ज्येष्ठानक्षत्रयुक्ता 'अमावासा' तत्पूर्णिमातः प्राक्तनाऽमावास्या 'भवइ' भवति, इदं च ज्येष्ठमासमाश्रित्य प्रोक्तमित्यवसेयम् ९। 'जया णं' यदा खलु, 'जेठामूली' ज्येष्टामूली ज्येष्ठानक्षत्रोपेता 'पुणिमा भवई' पूर्णिमा भवति 'तयाणं तदा खलु 'अमावासा' प्राग्गताऽमावास्या 'मग्गसिरी' मार्गशीर्षी मृगशिरोनक्षत्र युक्ता 'भवइ' भवति १० । 'जया णं' यदा खलु 'पोसी' पोषी पुण्यनक्षत्रयुक्ता 'पुण्णिमा भवई' पूर्णिमा भवति 'तया णं तदा खलु तत्प्राग्भवा 'अमावासा' अमावास्या 'आसाढी' उत्तरा पाढानक्षत्रयुक्ता 'भवई' भवति, इदं पौषमासमाश्रित्य कथितम् ११। तथा'जया णं'यदा खलु 'आसाढी, आषाढ़ी उत्तराषाढा नक्षत्रयुक्ता 'पुण्णिमा भवइ, पूर्णिमा भवति, 'तया णं, तदा खलु तत्प्राक्तना 'अमावासा, अमावास्या 'पोसी, पौषी पुष्य नक्षत्रोपेता 'भवइ, भवति इदमाषाढमासमधिकृत्याभिहितमित्यवसेयम् १२॥ सू० १॥ "पूर्णिमाऽमावास्या नक्षत्रकोष्ठकम्" संख्या पूर्णिमा नक्षत्रम् तत्प्राक्तनामावास्यानक्षत्रम् श्रवणः मघा 2. . . Gons cws - मघा श्रवणः उत्तराभाद्रपदा उत्तराफाल्गुनी उत्तराफाल्गुनी उत्तराभाद्रपदा अश्विनी चित्रा चित्रा अश्विनी कृत्तिका विशाखा विशाखा कृत्तिका मृगशिरः ज्येष्ठामूलम् (ज्येष्ठा) मृगशिरः पुष्यः उत्तराषाढा उतराषाढा पुष्यः "इति चन्द्रप्रज्ञप्ति सूत्रे चन्द्रज्ञप्तिप्रकाशिकाटीकायां सप्तमं प्राभृतप्राभृतं समाप्तम् ॥१०-७॥ ज्येष्ठामूलम् १२
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy