SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१० चन्द्रप्रज्ञप्तिसूत्रे दशमस्य प्राभृतस्याष्टमं प्राभृनप्राभृतम् । तदेवं व्याख्यातं दशमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतम्, अथाष्टमं व्याख्यायते, तस्य चायमभिसम्बन्धः-पूर्वप्राभृते पूर्णिमाऽवास्यानां परस्परं नक्षत्रैः सह संयोगरूपः संनिपातः प्रदर्शितः अथ त प्रस्तावादत्र नक्षत्राणां संस्थानं प्रदर्श्यते-'ता कहं ते नक्खत्त संठिई' इत्यादि । मूलम्-ता कहं ते नवखत्तसंठिई आहिए ? ति वएज्जा । ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभिई ण णक्खत्ते किं संठिए पण्णते ? गोयमा ! गोसीसाबलिसंठिए पण्णत्ते १ । सवणे णवखत्ते किं संठिए पण्णत्ते ? काहारसंठिए पण्णत्ते २ धणिहा णक्खत्ते कि संठिए पप्णत्ते ? सउणिपलीणगसंठिए पण्णत्ते ३ । सयभिसया णखत्ते किं संठिए पष्णत्ते ? पुप्फोवयारसंठिए पण्णत्ते ४ । पुव्वापोट्ठवया णक्खत्ते उत्तरभवया णवखत्ते य किं संठिए पण्णत्ते ? अवड्ढबावी संठिए पण्णत्ते ५।६। रेवईणक्खत्ते कि संठिए पण्णत्ते ? णावासंठिए पण्णत्ते ७ । अस्सिणी णक्खत्ते किं संठिए पण्णते ? आसक्खंघसंठिए पण्णत्ते ८ । भरणीणक्खत्ते किं संठिए पण्णत्ते भगसंठिए पण्णत्ते ९ । कत्तिया णक्खत्ते कि संठिए पण्णत्ते ? छुरघरसंठिए पण्णत्ते १०। रोहिणीणक्खत्ते किं संठिए पण्णत्ते ? सगडुद्धिसंठिए पण्णत्ते ११ । मिगसिराणक्खत्ते कि संठिए पण्णत्ते ? मिगसीसावलिसंठिए पण्णत्ते १२ । अदाणक्खत्ते कि संठिए पण्णत्ते ! रुधिरबिंदुसंठिए पण्णत्ते १३ । पुणव्वसुणक्खत्ते कि संठिए पण्णत्ते १ तुला संठिए पण्णत्ते १४ । पुस्से णक्खत्ते किं संठिए पण्णत्ते ? वद्धमाणसंठिए पण्णत्ते १५ । अस्सेसा णक्खत्ते कि संठिए पण्णत्ते ? पडागसंठिए पण्णत्ते १६ । महाणक्खत्ते किं संठिए पण्णत्ते पागारसंठिए पण्णत्ते १७ । पुयाफग्गुणीणक्खत्ते किं संठिए पण्णत्ते ! अद्धपलियंकसंठिए पण्णत्ते १८ । एवं उत्तराफग्गुणी वि १९ । हत्थे णक्खत्ते किं संठिए पण्णत्ते हत्थसंठिए पण्णत्ते २० । चित्ताणक्खत्ते किं संठिए पण्णत्ते ! मुहफुल्लसंठिए पण्णत्ते २१ । साइणक्खत्ते किं संठिए पण्णत्ते ! खीलंगसंठिए पण्णत्ते २२ । विसाहा णक्खत्ते किं संठिए पण्णत्ते ? दामणिसंठिए पण्णत्त २३ । अणुराहा णक्खत्ते किं संठिए पण्णत्ते ? एगावलिसंठिए पण्णत्ते २४ । जेठाणक्खत्ते कि संठिए पण्णत्ते गयदंतसंठिए पण्णत्ते २५ । मूलेणक्खत्ते किं संठिए पण्णते ? बिच्छुय लंगूल संठिए पण्णत्ते २६ । पुन्वासाढाणक्खत्ते किं संठिए पण्णत्ते ? गयविक्कमसंठिए पण्णत्ते २७ उत्तरासाढाणक्खत्ते किं संठिए पण्णत्ते ? सीहमिसीइया संठिए पण्णत्ते ॥ सू०१॥ - "दसमस्स पाहुडस्स अट्टमं पाठुडपाहुडं समत्तं ॥१०॥ ८॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy