SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा.७ सू०१ पूर्णिमानाममावास्यायांनक्षत्रसंनिपातः ३०७ खलु 'जेहामूली'ज्येष्ठामूली ज्येष्टमासभाविनी 'अमावासा'अमावास्याऽपि पूर्वोक्तयोयोनक्षत्रयोमध्यात् केनाप्येकेन नक्षत्रेण युक्ता 'भवइ'भवति ? 'जया णं' यदा खलु 'जेवामूली'ज्येष्ठामूलींज्येष्ठमासभाविनी 'पुण्णिमा'पूर्णिमा मूलज्येष्ठा-ऽनुराधारूपेषु त्रिषु कुलादिसंज्ञकेषु नक्षत्रेषु मध्यात् येन केनाप्येकेन नक्षत्रेण युक्ता भवइ'भवति 'तया गं'तदा खलु 'मग्गसिरी'मार्गशीर्षी-मार्गशीर्षमासभाविनी 'अमावासा'अमावास्याऽपि पूर्वोक्तानां त्रयाणां नक्षत्राणां मध्यात् केनाप्येकेन नक्षत्रेण युक्ता भवइ' भवति १० 'जया णं' यदा खलु 'पोसी'पौषीपोषमासभाविनी पुण्णिमा' पूर्णिमा पुष्यपुनर्वस्वाऽऽर्द्रारूपेषु त्रिषु कुलादिसंषु नक्षत्रेषु मध्यात् येन केनाप्येकेन नक्षत्रेण युक्ता भवई' भवति तया णं'तदा खलु 'आसाढी आषाढमासभाविनी अमावासा'अमावास्याऽपि पूर्वोक्तानां त्रयाणां नक्षत्राणां मध्यात् केनचिदेकेन नक्षत्रण युक्ता भवइ'भवति ११ 'जया णं' यदा खलु 'आसाढी'आषाढी-आषाढमासभाविनी पुण्णिमा'पूर्णिमा उत्तराषाढा पूर्वाषाढारूपयोईयोर्न क्षत्रयोर्मध्यात् केना'येकेन नक्षत्रेण युक्ता 'भवइ'भवति तयाणं' तदा खलु 'पोसी पौषमासभाविनी अमावासा'अमावास्याऽपि पूर्वोक्तयोईयोर्न क्षत्रयोर्मध्यात् केनाप्येकेन नक्षत्रेण युक्ता 'भवई'भवति १२ इति ॥ सू० १ ॥ ॥ पूर्णिमाऽमावास्याज्ञानार्थ कोष्ठकम् ॥ | संख्या मास पूर्णिमा | कुल नक्षत्रम् | उपकुल नक्षत्रम् | कुलोपकुल | मासामावास्या श्राविष्ठी-श्रावण नक्षत्रम् | माघी अमा. ३० मास-पूर्णिमा १५ / धनिष्ठा श्रवण अभिजित् फाल्गुनी अ. ३० प्रोष्ठपदी-भाद्रपद चैत्री अमा. ३० मास-पूर्णिमा १५/ उत्तराभाद्रपद | पूर्वा भाद्रपद वैशाखी अ.३० आश्विनी १५ | आश्विनी | रेवती शतभिषक् ज्येष्ठामूली-ज्येष्ठकार्तिकी १५ / कृत्तिका भरणी मास अमा. ३० मार्गशीर्षी १५ | मृगशिरः राहीणी आषाढी ३० पौषी १५ पुनर्वसु श्राविष्ठी-श्रावण माघी १५ मघा अश्लेषा मास अ. ३० फाल्गुनी १५ | उत्तराफल्गुनी । पूर्वाफाल्गुनी प्रोष्ठपदी-भाद्र चैत्री १५ पद० अ. ३० वैशाखी १५ चित्रा हस्तः आश्विनी अ.३० ज्येष्ठामूली-ज्येविशाखा कात्तिकी अ.३० मूलम् ष्टमास पू. १५ ज्येष्ठा मार्गशीर्ष अ.३० आषाढी १५ | उत्तराषाढा पूर्वाषाढा पौषी अ. ३.० पुष्यः xx xx स्वातिः अनुराधा x
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy