SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८२ ..... 1६७ ६२६७ चन्द्रप्राप्तिसूत्रे षष्टौ सप्तषष्टिभागेषु (११४६६४) गतेषु, तथा–त्रिषु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य पञ्चदंशसु द्वाघष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु (३.११) शेषेषु परिसमापयति, स्वातिनक्षत्रस्य पञ्चदशमुहूर्तात्मकत्वात् ॥५॥ ___ तदेवमुक्तं वैशाखीपूर्णिमाप्रकरणम् , ___ अथ ज्येष्ठामूली पूर्णिमाप्रकरणं विवृणोति–ता जेट्टामूलिं णं' इत्यादि, 'ता' तावत् 'जेवामूलिं गं' ज्येष्ठामूली व्येष्टमासभाविनी खलु 'पुष्णिम' पूर्णिमा 'कइ णक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति ? भगवानाह—'ता' तावत् 'तिण्णि णक्खत्ता जोएंति' त्रीणि नक्षत्राणि युञ्जन्ति, 'तं जहा' तद्यथा तानि यथा'अणुराहा' अनुराधा १, 'जेहा' ज्येष्ठा २, 'मूलो' मूलम् ३ तत्र—प्रथमां ज्येष्ठामूली पौर्णमासी मूलनक्षत्रं द्वादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वापष्टिभागस्य द्वादशसु सप्तषष्टिभागेषु (१२२०२२ गतेषु, तथा सप्तदशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य एकत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्च पञ्चाशति सप्तषष्टिभागेषु ( १७३१।५५) शेषेषु परिसमापयति १॥ द्वितीयां ज्येष्ठामूली ज्येष्टमासभाविनी पौर्णमासी ज्येष्ठानक्षत्रम् -- एकस्मिन् मुहूर्ते, एकस्य च मुहूर्तस्य त्रिषु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टि भागस्य पञ्चविंशतौ सप्तषष्टिभागेषु (१२ गतेषु, तथा त्रयोदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वापष्टिभागस्य द्विचत्वारिंशति सप्तषष्टिभागेषु (१३.८४)शेषेषु परिसमाप्तिं नयति ज्येष्ठानक्षत्रस्य पञ्चदश मुहूर्तात्मकत्वात् ।२। तृतीयां ज्येष्ठामूलीं पौर्णमासी मूलनक्षत्रं पञ्चविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशति सप्तपष्टिभागेषु (२५१३३९७ गतेषु, तथातृतीयां ज्येष्ठामूली पौर्णमासी पूर्वोक्तं मूलनक्षत्रं चतुर्ष मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य अष्टाविंशतौ सप्तषष्टिभागेषु ( ४ ८) शेषेषु परिसमा पयति ।३। चतुर्थी ज्येष्ठामूली पौर्णमासी ज्येष्ठा नक्षत्रं चतुर्दशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य षोडशसु ६२६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy