SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ मनमप्तिप्रकाशिका टीका प्रा ०-६ सू०१ पूर्णिमायां नक्षत्रयोगनिरूपणम् २८५ जोएंति' कति नक्षत्राणि युञ्जन्ति ? भगवानाह—'ता दोण्णि णक्खत्ता जोएंति' तावत् द्वे नक्षत्रे युङ्क्तः' ' तं जहा' तद्यथा-ते यथा--'साई विसाहा य' स्वातिः, विशाखा च । चशब्दात्---अनुराधा च, इदमनुराधानक्षत्रं च विशाखा नक्षत्रात् परं वर्तते, तस्य परस्यां ज्येष्ठामूलीपूर्णिमायामुपादानं करिष्यति नत्वेह सूत्रे साक्षादुपात्तम् अत्र तु विशाखानक्षत्रस्यैव प्राधान्यमिति । तत्र-प्रथमां वैशाखी पौर्णमासी विशाखानक्षत्रं षट्त्रिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य – एकादशसु सप्तपष्टिभागेषु (३६२५॥११) गतेषु तथा—अष्टसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेषु, २०६७ एकस्य च द्वाषष्टिभागस्य षट्पञ्चाशति सप्तषष्टिभागेषु ( ८ १) शेषेषु समाप्ति नयति, विशाखानक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् ।१। द्वितीयां वैशाखी पौर्णमासी विशाखानक्षत्रं नवसु मुहूर्तेषु, एकस्य च मुहूर्तस्य षष्टौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुर्विशतौ सप्तषष्टिभागेषु (९६०२४) गतेषु, तथा—पञ्चत्रिंशतौ मुहूर्तेषु, एकस्य च मुहूर्त स्यैकस्मिन् द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु (३५२.४१ ६२।६७ शेषेषु परिसमापयति ५। तृतीयां वैशाखी पौर्णमासीम् अनुराधानक्षत्रं चतुर्षु मुहूर्तेषु, एकस्य च मुहूत्र्तस्य अष्टत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य अष्टत्रिंशति सप्तपष्टिभागेछु (४३८.३८) गतेषु, तथा–पञ्चविंशतौ मुहूर्तेषु, एकस्य च मुहूर्त्तस्य त्रयोविंशतौ द्वाषष्टिभा ६रा६७ १११५१ गेषु, एकस्य च द्वाषष्टिभागस्य एकोनत्रिंशतौ सप्तषष्टिभागेषु (२५२२।२९) शेषेषु परिणमयति ३। चतुर्थी वैशाखी पौर्णमासी विशाखानक्षत्रं त्रयोविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य एकादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकपञ्चाशति सप्तषष्टिभागेषु (२३ २०११ गतेषु तथा एकविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षोडशसु सप्तषष्टिभागेषु (२१४०।१७) शेषेषु परिसमाप्तिं नयति । पञ्चमी वैशाखी पौर्णमासी स्वातिनक्षत्रम् एकादशसु मुहूर्तेषु, एकस्य च द्वाषष्टिभागस्य चतुः २।६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy