SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८० चन्द्रप्राप्तिसूत्रे wwwnnnwwwwwwww श६७ ६२।६७ दा तस्य विंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभगस्य दशसु सप्तषष्टिभागेषु (१५॥ ६२।६७ गतेषु तथा—चतुर्दशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु (१४४९।१७) शेषेषु समापयति ।१॥ द्वितीयां चैत्री पौर्णमासी हस्तिनक्षत्रम्-अष्टादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रयो विंशतौ सप्तषष्टिभागेषु (१८५१२२) गतेषु, तथाएकादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य षट्सु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु (११६ ११४) शेषेषु समाप्ति नयति ।२। तृतीयां चैत्रीं पौर्णमासी चित्रानक्षत्रम्--अष्टाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशति सप्तषष्टिभागेषु (२८३३।२७) गतेषु तथा—एकस्मिन् मुहूर्ते, एकस्य च मुहूर्त्तस्याष्टाविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु (१२८१४९) शेषेषु समाप्ति नयति ।३। चतुर्थी चैत्री पौर्णमासी चित्रानक्षत्रं द्वयोर्मुइतयोः, एकस्य च मुहूर्तस्य षट्सु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु (२६ १५०) गतेषु, तथा सप्तविंशतौ मुहूर्तेषु, एकस्य च मुहूर्त्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तदशसु सप्तषष्टिभागेषु (२७५५/१७) शेषेषु परिणमयति ।४। पञ्चमी चैत्री पौर्णमासी हस्तिनक्षत्रं पञ्चसु मुहूर्तेषु, एकस्य च मुहूर्तस्यैक चत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु (५४११६३ गतेषु, तथा—चतुर्विशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुर्युसप्तषष्टि भागेषु (२४०४) शेषेषु समापयति ॥५॥ व्याख्याता चैत्री पौर्णमासी, साम्प्रतं वैशाखी पौर्णमासी व्यारव्यातुमाह-'ता वेसाहिं ' इत्यादि, 'ता' तावत् 'वेसाहिं णं पुण्णिम' वैशाखी वैशाखमासभाविनी पूर्णिमां 'कइ णवत्ता ६ि७ ६।६७ ६२।६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy