SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ६।६७ ५ ६०६७ चन्द्रप्राप्तिप्रकाशिका टीका प्रा० १०-६ सू०१ पूाणमायां नक्षत्रयोगनिरूपणम् २७९ फाल्गुनी नक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् ।१। द्वितीयां फाल्गुनी पौर्णमासी पूर्वाफाल्गुनी नक्षत्रं सप्तविंशतो मुहूर्तेषु, एकस्य च मुहूत्तेस्य पञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु (२०५०।२२ ) गतेषु, तथा-द्वयोर्मुहूर्त्तयोः, एकस्य च मुहूर्तस्यै कादशसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु (२११॥ ४५) शेषेषु समाप्ति नयति ।२। तृतीयां फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं सप्तत्रिंशतौ मुहूर्तेषु,एकस्य च मुहूर्तस्याष्टाविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षट्त्रिंशति सप्तषष्टि भागेषु(३७२८।२६) गतेषु, तथा सप्तसु मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्यैकत्रिंशति सप्तषष्टि भागेषु ( ७३३.३१ ) शेषेषु समापयति ।३॥ चतुर्थी फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रम्-एकादशसु मुहूर्तेषु, एकस्य च मुहर्तस्यैकस्मिन् द्वाषष्ठिभागे, एकस्य च द्वाषष्टिभागस्यैकोनपञ्चाशति सप्तषष्टिभागेषु ( १११ १४१) गतेषु, तथा-त्रयस्त्रिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्य षष्टौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तपष्टिभागेषु (३३६०।१८, शेषेषु परिणमयति ।। पञ्चमी फाल्गुनी पौर्णमासी पूर्वाफाल्गुनीनक्षत्रं चतुर्दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वाषष्टौ सप्तषष्टिभागेषु १४२६६२) गतेषु, तथा - पञ्चदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु ( १५७ शेषेषु परिसमापयति ।५। ६२।६७ ___ गता फाल्गुनी पूर्णिमावक्तव्यता, साम्प्रतं चैत्रीमाह-'ता चेति णं' इत्यादि 'ता चेति णं' तावत् चैत्री चैत्रमासभाविनों खलु 'पुण्णिम' पूर्णिमां 'कइ णक्खत्ता' कति नक्षत्राणि • 'जोएंति' युञ्जन्ति चन्द्रेण सह संयुज्य चैत्री पूर्णिमां समापयति, भगवानाह–'ता' तावत् 'दोणि णक्खत्ता जोएंति' द्वे नक्षत्रे युङ्क्तः, 'तं जहा' तद्यथा-ते यथा—'हत्थो चित्ताय' हस्तिः चित्रा च । तत्र--प्रथमां चैत्री पौर्णमासी चित्रानक्षत्रं पञ्चदशसु मुहूर्तेषु, एकस्य च मुह दराद
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy