SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 8 . चन्द्राप्तिप्रकाशिका टीका प्रा० १०-६ सू०१ पुर्णिमायां नक्षत्रोगनिरूपणम् २६९ णकं शोधनकं शोधनीयम्, तत्र षट्पष्टितो नव मुहूर्ताः शोधिताः स्थिताः शेषाः सप्तपञ्चाशत् (५७) तेभ्य एकं मुहूर्त गृहीत्वा तस्य द्वाषष्टिर्भागाः क्रियन्ते, ते च द्वाषष्टिभागा अपि द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिषष्टिभागाः, तेभ्यश्चतुर्विशतिः शोध्यते स्थिताः शेषास्त्रिचत्वारिंशत् (४३) तेभ्य एकं रूपं गृहीत्वा तस्य सप्तषष्टि गाः क्रियन्ते, कृताश्च ते सप्तषष्टिभागा अपि सप्तषष्टिभागानामेकभागमध्ये प्रक्षिप्यन्ते, जोता अष्टषष्टिः सप्तषष्टिभागाः (१८)तेभ्यः षट्षष्टिः शोध्यते तदा स्थितौ शेषौ द्वौ सप्तपष्टि भागौ(५६ ) ततः श्रवणस्य त्रिंशन्मुहूर्ता षट्पञ्चशतः शोध्यन्ते स्थिताः शेषाः षड्विंशति मुहर्ताः, तत आगतं धनिष्ठानक्षत्रस्य षड्विंशतिमुहूर्तेषु एकस्य च मुहूर्तस्य द्विचत्वारिंशति द्वाषष्टिभागेषु गतेषु एकस्य च द्वाषष्टिभागस्य द्विसंख्यकसप्तषष्टि भागे ( २६४२) व्यतीते सति, तथा- त्रिषु मुहूर्तेषु, एकस्य मुर्तिस्य एकोनविंशतिसंख्यकेषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसंख्यकसप्तष्टिभागेषु च( ११६६५)शेषेषु प्रथमा श्राविष्ठी पौर्ण मासी परिसमाप्तिमेति । यदि द्वितीया श्राविष्ठी पूर्णिमा विचार्यते तदा सा युगस्यादित ः आरभ्य त्रयोदशो भवति । अवधार्यराशिः पूर्वोक्त एव (६६-५/ . ६७ त्रयोदशभिर्गुण्यते जाता अष्ट पश्चाशदधिकानि अष्टशतानि मुहूर्ताः (८५८) एकस्य च मुहूर्तस्य पञ्चषष्टिषिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य सम्बन्धिनत्रयोदशसप्तपष्टिभागाः(८५८६५१३, एतस्मात् एकोनविंशत्यधिकाष्टशत-८१९ मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशतिष्टिभागाः, एकस्य च द्वाषष्ठिभागस्य सम्बन्धिनः षट्षष्टिः सप्तषष्टि भागाः ६६ ( ८१९-२४६.६, एकस्य नक्षत्रपर्यायस्यशोध्यन्ते, ततः स्थिताः शेषाः-एकोनचत्वारिंशन्मुहूर्ताः एकस्य च मुहर्तस्य च. त्वारिंशद् द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः- (३९.१४), तत एतस्मात् नव मुहूर्ताः, एकस्य च मुहर्त्तस्य चतुविंशतिषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः अभिजिन्नक्षत्रस्य शोध्यन्ते, स्थिताः शेषा त्रिंशन्मुहूर्ताः, एकस्य मुहूर्तस्य पञ्चदश द्वाषष्टिभागाः, एकस्य च द्वाष्टिभागस्य पञ्चदश सप्तषष्टिभागाः (३०-१५१),तेभ्यस्त्रिंशन्मुहूर्ताः श्रवणस्य शोध्यन्ते, तत आगतम्-एकस्य मुहू ६२/६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy