SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१०-६ सू० १ पुर्णिमायां नक्षत्रयोगनिरूपणम् २६३ पंचेव अउणपन्नं सयाइ, अउणुत्तराई छच्चेव । सोज्झाणि विसाहासु, मूले सत्तेव चोयाला ॥९॥ अट्ठसय अउणवीसा, सोहणगं उत्तरासाढाणं । चउवीसं खलु भागा, छावही चुणियाओ य ॥१०॥ एयाई सोहइत्ता, जं सेसं तं हवेइ नक्खत्तं ।। इत्थं य करेइ उडुवई, सूरेण समं अमावासं ॥११॥ इच्छापुन्निमगुणिओ, अवहारो सोत्थ होइ कायव्वो। तं चेव य सोहणगं, अभिइआई तु कायव्वं ॥१२॥ सुद्धम्मि य सोहणगे; जं सेसं तं हविज्ज नक्खतं । तत्थ य करेइ उडुवई, पडिपुन्नो पुण्णिमं विमलं ॥१३॥ छाया-सातुमिह अमावास्यां, यदि इच्छसि कस्मिन् भवति नक्षत्रे । अवधार्य स्थापयेत् तावत्करूपैः संगुणयेत् ॥१॥ षट् षष्टिश्च मुहूर्ताः, द्विषष्टि र्भागाश्च पञ्च प्रतिपूर्णाः । द्वाषष्टिभागस्य सप्तषष्टिकश्च एको भवति भागः ॥२।। पतमवधार्यराशिम् इच्छितामावास्यासंगुणं कुर्यात् । नक्षत्राणाम् इतः शोधनविधिं निशाम्यत ॥३॥ द्वाविंशतिश्च मुहूर्ताः षट् चत्वारिंशद् द्वाषष्टिभागाश्च । एतत् पुनर्वसोश्च शोधयितव्यं भवति वक्ष्ये ॥४॥ द्वासप्ततं शतं फाल्गुनीनां द्विनवतिश्च द्वौ विशाखासु । चत्वारि च द्विचत्वारिंशतानि शोध्यानि अथ उत्तराषाढा ॥५॥ पतत् पुनर्वसोच, द्विषष्टिभागसहितं तु शोधनकम् । इतः अभिजिदादि द्वितीयं वक्ष्यामि शोधनकम् ॥६॥ अभिजितो नव मुहूत्ताः द्विषष्टिभागाच भवन्ति चतुर्विशतिः । षट्पष्टिश्च समस्ता भागाः सप्तषष्टिछेदकृताः ॥७॥ एकोनषष्ठं प्रोष्ठपदा त्रिषु चैव नवोत्तरं च रोहिणिका । त्रिसु नवनवेषु भवेयुः पुनर्वसुः फाल्गुन्यश्च ॥८॥ पञ्चैव एकोनपञ्चाशतानि शतानि एकोनसप्तत्युत्तराणि षडेव । शोध्यानि विशाखासु मूले सप्तैव चतुश्चत्वारिंशतानि ॥९॥ अष्टशतम् एकोनविंशतम् शोधनकम् उत्तराषाढानाम् । चतुर्विशतिः स्खलु भागाः षट्षष्टिः चूर्णिकाश्च ॥१०॥ पतानि शोधयित्वा यत् शेषं तद् भवति नक्षत्रम् । इत्थं च करोति उडुपतिः सूरेण समम् अमावास्याम् ॥११॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy