SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे एगं राइं एगं च दिवस चदेण सद्धिं जोयं जोएइ जोयं जोइत्ता जोयं अणुपरियट्टइ अणुपरियट्टित्ता सायं चंदं अस्सिणीणं समप्पेइ ७ । ता अस्सिणी खलु णक्खत्ते पच्छं भागे समखेत्ते तीसं मुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जो यं जोएइ, तओ पच्छा अवरं दिवसं एवं खलु अस्सिणी णक्खत्ते एगं च राइं- एगं च दिवसं चंदेण सद्धि जोय जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, अणुपरिट्टित्ता सायं चंदं भरणीणं समप्पेइ ८ । ता भरणी खलु णक्खत्ते णत्तं भागे अवड्खे त्ते पण्णरसमुहुत्ते तप्पढ. मयाए सायं चंदेण सद्धिं जोयं जोएइ, णो लभइ अवरं दिवसं, एवं खलु भरणी णक्खत्ते एगं राई चंदेण सद्धि जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियदृइ अणुपरियहित्ता पाओ चंदं कत्तियाणं समप्पेइ ९। ता कत्तिया खलु णक्खत्ते पुव्वंभागे समखेत्ते तीसं मुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ तो पच्छा राई एवं खलु कत्तिया णक्खत्ते एगं च दिवस एगं च राई चंदेण सद्धिं जोयं जोएइ जोयं जोइत्ता जोयं अणुपरियदृइ, अणुपरियहित्ता पाओ चंदं रोहिणीण समप्पेइ १० । रोहिणी जहा उत्तराभदवया ११ । मगसिरं जहा धणिट्ठा ।१२। अद्दा जहा सयभिसया १३, पुणव्वसू. जहा उत्तराभवया १४ । पुस्सो जहा धणिट्ठा १५ । अस्सेसा जहा सयभिसया १६ । महा जहा पुन्याफरगुणी १७ । पुव्वाफग्गुणी जहा पुव्वाभवया १८। उत्तराफग्गुणी जहा उत्तराभदवया १९। हत्थो चित्ता य जहा धणिट्ठा २०-२१॥ साई जहा सयभिसया २२। विसाहा जहा उत्तराभवया २३। अणुराहा जहा धणिट्ठा १४ जिट्ठा जहा सयभिसया २५। मूलं २६, पुव्वासाढा य जहा पुव्वाभदवया २७। उत्तरासाढा जहा उत्तराभवया २८, ॥सू० १०॥ दसमस्स पाहुडस्स चउत्थं पाहुडपाहुडं समत्तं ॥१०-४॥ छाया तावत् कथं त्वया योगस्य आदिः आख्यातः ? इति वदेत्, तावत् अभि. जिच्छवणी खलु वे नक्षत्रे पश्चाद्भागे समक्षेत्रे सातिरेकैकोनचत्वारिंशन्मुहूर्ते तत्प्रथमतया सायं चन्द्रेण लाधं योगं युङ्क्तः, ततः पश्चाद् अपरं सातिरेक दिवसम्, एवं खलु अभिजि. च्वछणौ द्वे नक्षत्रे एकरात्रिम्, पकं च सातिरेक दिवसं चन्द्रेण सह योग युङ्क्तः, योगं युक्त्वा योगम् अनुपरिवर्तयतः योगम् अनुपरिवर्त्य सायं चन्द्र धनिष्ठायै समर्पयतः ।। तावत् धनिष्ठा खलु नक्षत्रं पश्चाद्भागं समक्षेत्रं त्रिंशन्मुहूत तत्प्रथमतया सायं चन्द्रेण सार्ध. योगयुनक्ति, योगं युक्त्वा ततः पश्चात् रात्रिम् अपरं च दिवसम्, एवं खलु धनिष्ठा नक्षत्रम् एकां च रात्रिम् एकं च दिवसं चन्द्रेण साध योग युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, अनुपरिवर्त्य सायं चन्द्रं शतभिषजे समर्पयति ३ तावत् शतभिषक खलु नक्षत्र नक्त भागम् अपार्धक्षेत्र पञ्चदशमुहूर्त तत्प्रथमतया सायं चन्द्रेण साध योगं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy