SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ दशमस्य मूलपाभृतस्य चतुर्थ प्राभतप्राभृतम् तदेवं तृतोये प्राभृतप्राभृते चन्द्रेण सह नक्षत्राणां पूर्वभागादि निरूपितम् तत्प्रसङ्गात् चतुर्थं प्राभृतप्राभृतं व्याख्यायते, अत्र पूर्वोक्तानां चन्द्रेण सह योगस्यादिर्वक्तव्यः स्यात् यतो नक्षत्राणां पूर्व भागादिकं योगस्यादिज्ञानमन्तरेण न ज्ञातुं शक्यते, अतोऽस्मिन् चतुर्थे प्राभृतप्राभृते अभिजिदाद्यष्टाविंशतिनक्षत्राणां क्रमेण योगस्यादि निरूपयन्नाह-- 'ता कहं ते जोगस्स आदी' इत्यादि। मूलम्-ता कहं ते जोगस्स आदी अहिते? ति वएज्जा ता अभीइ सवणा खलु दुवे णक्खत्ता पच्छाभागा समखेत्ता साइरेगउणयालीसमुहुत्ता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति, तओ पच्छा अवरं साइरेगं दिवसं, एवं खलु अभिइसवणा दुवे णक्खत्ता एगराई एगंच साइरेगं दिवसं चंदेण सद्धि जोयं जोएति, जोयं जोएत्ता जोयं अणुपरियटुंति जोयं अणुपरियट्टित्ता सायं चंदं धणिहाणं समप्पंति ।२। ता धणिट्ठा खलु णक्खत्ते पच्छा भागे समखत्ते तीसंमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता तओ पच्छा राई अवरंच दिवसं, एवं खलु धणिहा णक्खत्ते एगं च राई एगं च दिवसं चंदेणं सद्धिं जोयं जोएइ, जोयं जोइत्ता जोय अणुपरियट्टइ, अणुपरियट्टित्ता सायं चंद सयभिसयाणं समप्पेइ ३। ता सयभिसया खलु णक्खत्ते णत्तंभागे अबढखेत्ते पण्णरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ णो कभइ अबरं दिवसं, एवं खलु सयभिसया णक्खत्ते एग राई चंदेण सद्धिं जोयं जोएइ जोयं जोइत्ता जोयं अणुपरियइ, जोयं अणुपरिएट्टित्ता पाओ चंदं पुव्वापोट्टवयाणं समप्पेइ ४। ता पुव्वापोहवया खलु णक्खत्ते पुव्वंभागे समखेते तीसं मुहुत्ते तप्पढमयाए पाओ चंदेण संद्धिं जोयं जोएइ, तो पच्छा अवरराई' एवं खलु पुव्वापोटवया णक्खत्ते एगं च दिवसं एग च राइं चंदेण सद्धि जोयं जोएइ जोयं जोइत्ता जोयं अणुपरियट्टई' अणुपरियद्वित्ता पाओ चंद उत्तरापोढवयाणं समप्पेइ ५, ता उत्तरापोट्टवया खलु णक्खत्ते उभयं भागे दिवड्ढखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ अवरंच राई तओ पच्छा अपरं दिवसं, एवं खलु उत्तरापोहवया णक्खत्ते दो दिवसे एग च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ अणुपरियट्टित्ता सायं चंदं रेवईणं समप्पेई ६। ता रेवई खलु णक्खत्त पच्छे भागे समखेत्ते तीसं मुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, तो पच्छा अवरं दिवसं एवं खलु रेवई णक्खत्ते
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy