SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ दशमस्य मूलप्राभृतस्य तृतीयं प्राभृतप्राभृतम् । व्याख्यतं दशमस्य मूलप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् , तत्र चन्द्रसूर्याभ्यां सह नक्षत्राणां योगः प्रतिपादितः अथ तृतीयं प्राभृतप्राभृतं व्याख्यायते, अत्र नक्षत्रयोगप्रसंगात्- 'कथमेवं भागानि नक्षत्राणि आख्यातानि,, इत्येवं व्याख्यास्यते, अनेन सम्बन्धे. नायातस्यास्य तृतीयप्राभृतप्राभृतस्येदं सूत्रम् –'ता कहं ते एवं भागा' इत्यादि । मूलमः-ता कहं ते एवं भागा णक्खत्ता आहिया ? तिवएज्जा, ता एएसिणं अहावीसाए णक्खत्ताणं अत्थि णक्खत्ता पुव्वंभागा समखेत्ता तीसमुहुत्ता पण्णत्ता १। अस्थि णक्खत्ता पच्छंभागा समखेत्ता तीसमुहुत्ता पण्णत्ता २॥ अस्थि णक्खत्ता णतंभागा अवड्ढखेत्ता पण्णरसमुहुँत्ता ३। अस्थि णक्खत्ता उभयंभागा दिव. ड्ढखेत्ता पणयालीसं मुहुत्ता पण्णत्ता ४। ता एएसिणं अट्ठावीसाए णक्खत्ताणं कयरे णकखत्ता जेणं पुन्वंभागा समखेत्ता तीसंमुहुत्ता पण्णत्ता १॥ कयरे णक्खत्ता जे णं पच्छंभागा समखेत्ता तीसं मुहुत्ता पण्णत्ता २ । कयरे णक्खत्ता जे णं गत्तं भागा अवडूहखेत्ता पण्णरसमुहुत्ता पण्णत्ता ३॥ कयरे णक्खत्ता जे णं उभयंभागा दिवड्ढखेत्ता पणयालीसंमुहुत्ता पण्णत्ता ४। ता एएसिणं अट्ठावीसाए नक्खत्ताणं तत्थ जे ते णक्खत्ता पुव्वंभागा समखेत्ता तीसं मुहुत्ता पण्णत्ता ते णं छ,तं जहा पुव्वभवया १, कत्तिया २, महा ३, पुव्वाफग्गणी ४, मूलो ५, पुव्वासाढा ६१। तत्थ जे ते णक्खत्ता पच्छंभागा समखेत्ता तीसं मुहुत्ता पण्णता, ते णं दस तं जहा-अभिई १, सवणो २, धणिट्ठा ३, रेवई ४, अस्सिणी, मिगसिरं ६, पूसो ७, हत्थो ८, चित्ता ९, अणुराहा १०१२। तत्थ जे ते णक्खत्ता णत्तं भागा अवड्ढखेत्ता पण्णरसमुहुत्ता पण्णता ते णं छ, तं जहासर्याभसया १, भरणी २, अद्दा ३, अस्सेसा ४, साई ५, जेहा ६,३। तत्थ जे ते णक्खत्ता उभयं भागा दिवढखेत्ता पणयालीसं मुहुत्ता पण्णत्ता ते णं छ, तं जहाउत्तराभवया १, रोहणी२' पुणव्वसू ३, उत्तराफरगुणी ४ विसाहा ५, उत्तरासाढा ६४॥०१॥ दसमस्स पाहुडस्स तइयं पाहुडं समत्तं ॥१०॥३ छाया तावत् कथं ते एवं भागानि नक्षत्राणि आख्यातानि ? इति वदेत् । तावत् एतेषां खलु अष्टाविंशते नक्षत्राणां सन्ति नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिशन्मुहूर्तानि प्राप्तानि १। सन्ति नक्षत्राणि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्तानि प्रक्षतानि । सन्ति नक्षत्राणि नक्तभागानि अपार्धक्षेत्राणि पश्चदश मुहूर्तानि प्रक्षतानि ३॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy