SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ चद्रप्तिप्रकाशिका टीका विशतिप्राभृतसंख्या तदर्थश्च ५ व्याख्या-'नामेण' नाना 'इंदभूइत्ति' इन्द्रभूतिरिति इन्द्रभूतिरिति नाम्ना प्रसिद्धः, 'गोयमो' गौतमः गौतमगोत्रोत्पन्नः, सः 'तिविहेण'-त्रिविधेन मनोवाकायेन वंदित्ता' वन्दित्वा 'जिणवरवसई' जिनवरवृषमं जिनवरेषु श्रेष्ठं श्रीवर्धमानस्वामिनं 'पुच्छई' पृच्छति । किमित्याह'जोइसरायस्स' ज्योतीराजस्य चन्द्रस्य उपलक्षणात् सूर्यादीनां च 'पण्णत्ति' प्रज्ञप्तिम् प्रज्ञाप्यतेप्ररूप्यते-चन्द्रसूर्यादीनां चारस्य यथावस्थितियत्र सा प्रज्ञप्तिस्तां पृच्छतीति सम्बन्धः ॥४॥ एवं गौतमेन पृष्टः सन् भगवान् प्रथमं तत्सम्बद्धं विंशतिसंख्यकेषु प्राभृतेषु यद् वक्तव्यं तद् गाथापञ्चकेनाह-'कइ मंडलाइ' इत्यादि। मूलम् कइ मंडलाइ वच्चइ १, तिरिच्छा किं व गच्छई २। ओभासइ केवइयं ३, सेयाए किं ते संठिती ४ ॥ गा० ५॥ कहिं पडिहया लेस्सा ५, कहं ते ओयसंठिती ६ । के सूरियं वरयंति ७, कहं ते उदयसंठिती ८॥गा ६ ॥ कइकट्ठा पारिसी-छाया ९ जोगेत्ति किं ते आहिए १०। के ते संवच्छराणाई ११, कइ संवच्छराइ य १२ ॥गा०७॥ कहिं चंदमसो वुड्डी, १३, कया ते जोसिणा बहू १४ । के य सिग्धगई वुत्ते १५ किं ते जोसिणलक्खणं १६॥गा०८॥ चयणोववाय १७ उच्चत्तं १८, सूरिया कइ आहिया १९ । अणुभावे केरिसे वुत्ते, २०, एवमेयाइ वीसई ॥गा०९॥ छाया कति मण्डलानि व्रजति १, तिर्यक् किं च गच्छति २ । अवभासयति कियत्कं, ३ प्रवेतायाः किं ते संस्थितिः४॥ गा०५॥ कुत्र प्रतिहता लेश्या ५, कयं ते ओजःसंस्थितिः ६। के सूर्य वरयन्ति ७, कथं ते उदयसंस्थितिः ८॥ गा० ६ ॥ कतिकाष्ठा पौरुषीछाया ९, योग इति किं ते आख्यातः १० । कस्ते संवत्सर।णामादिः १२, कति संवत्सरा इति च १२॥गा ०७॥ कुत्र चन्द्रमसो वृद्धिः १३, कदा ते ज्योत्स्ना बह्वी १४ । कश्च शीघ्रगतिरुतः १५, किं ते ज्योत्स्नालक्षणम् १६ ॥गा०८। च्यवनोपपातौ १७, उच्चत्वं १८, सूर्याः कति आख्याताः १९। अनभाव कीदृश उक्त २०, एवमेतानि विशतिः ॥गा०९॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy