SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ॥ दशमस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतम् ॥ पूर्व दशमस्य प्रथमे प्राभृतप्राभृते नक्षत्रपरिपाटी प्रतिपादिता, अथात्र द्वितीये प्राभृतप्राभृते चन्द्रसूर्याभ्यां सह नक्षत्राणां योगविषयकं मुहर्त्तपरिमाणं वक्तव्यं स्यादिति तद्विषयकमिदमादिमं सूत्रम्-'ता कहं ते मुहुत्तग्गे' इत्यादि मूलम्- ता कहं ते मुहुत्तग्गे आहिए ? ति वएज्जा, ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्तं जं णं णवमुहुत्ते सत्तावीसं च सत्तसद्विभाए मुहुत्तस्स चंदेण सद्धिं जोयं जोएइ ? अत्थि णवत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति २, अत्थि नक्खत्ता जे णं तीसं मुहत्ते चंदेण सद्धिं जोयं जोएंति ३, अत्थि णंनक्खत्ता जे गं पणयालीसे मुहुत्ते चंदेण सद्धिं जोयं जोएंति ४, ता एएसि णं अहावीसाए णक्खत्ताणं कयरं नक्खत्तं ज णं नवमुहुत्ते सतावीसं च सत्तद्विभाए मुहुत्तस्स चंदेण सद्धिं जोयं जोएइ१, कयरे णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति २. कयरे णक्खत्ता जेणं तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएं ति ३, कयरे णक्खत्ता जे णं पणयालीसे मुहुत्ते चंदेण सद्धिं जोयं जएंति ४, ता एएसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जं तं णक्खत्तं जं णं णवमुहुत्ते सत्तावीसं च सत्तद्विभाए मुहुत्तस्स चंदेण सद्धिं जोयं जोएई से णं एगे अभीई १, तत्थ जे ते णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं छ तं जहा-सतभिसया १, भरणी २' अद्दा ३, अस्सेसा ४, साई ५, जेट्ठा ६२। तत्थ जे ते णक्खत्ता जे णं तीसं मुहुते चंदेण सद्धि जोयं जोएंति ते णं पण्णरस, तं जहा-सवणे १, धणिट्टा २, पुन्वाभदवया ३, रेवई ४, अस्सिणी ५, कत्तिया ६; मग्गसिरा ७, पुस्सं ८ महा९ पुन्वाफग्गुणी १०; इत्थो ११; चित्ता १२, अणुराहा १३, मूलो १४, पुव्वआसाढा १५, ३। तत्थ जे ते णक्खत्ता जे णं पणयालीसे मुहुत्ते चंदेण सद्धि जोयं जोएंति तेणं छ, तं जहा–उत्तराभदबया १, रोहिणी २, पुणव्वस ३ उत्तराफग्गुणी ४, विसाहा ५, उत्तरासाढा ६, ।४। ॥सू० १॥ ___ छाया -- तावत् कथं ते मुहूर्ताग्रम् आख्यातम् १३ इति वदेत्, तावत् एतेषां खलु अष्टाविंशतः नक्षत्राणां अस्ति नक्षत्रं यत् खलु नव मुहूर्तान् सप्तविंशतिं च सप्तषष्टिभागान् मुहूर्त्तस्य चन्द्रेण साधं योगं युनक्ति १, सन्ति नक्षत्राणि यानि खलु पञ्चदश मुहूर्तान् चन्द्रेण साधं योगं युञ्जन्ति २, । सन्ति नक्षत्राणि यानि खलु त्रिंशत् मुहूर्तान् चन्द्रेण सार्ध योग युञ्जन्ति ३। सन्ति खलु नक्षत्राणि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy