SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रज्ञप्तिसूत्र तदेवं लेश्या स्वरूपं प्रतिपादितम्, अथ पौरुषीछायापरिमाणविषये ऽन्यतैर्थिकप्रतिपत्ति द्वयं वर्त्तते तत्प्रदर्शयितुमाह - ' तत्थ' इत्यादि । २१४ 'तत्थ खलु' तत्र पौरुषोछायापरिमाणविषये खलु 'इमाओ' इमे वक्ष्यमाणस्वरूपे 'दो पडिवत्तीओ' द्वे प्रतिपत्ती 'पण्णत्ताओ' प्रज्ञप्ते कथिते । 'तं जहा' तद्यथा ते द्वे यथा 'एगे ' एके द्वयोर्मध्ये प्रथमाः प्रतिपत्तिवादिनः ' एवं ' एवम् - वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति, तथाहि 'ता' तावत् 'अस्थि णं' अस्ति खलु 'से दिवसे' स दिवसः एतादृशो दिवसो भवति खलु 'जंसि च णं' यस्मिंश्च खलु 'दिवसंसि' दिवसे 'सूरिए' सूर्य उदयास्तसमये 'चउ - पोरिसिं छायं निव्वत्तेइ' चतुष्पौरुषं छायां निर्वर्त्तयति उत्कृष्टेन रचयति करोतीत्यर्थः । चतुः पौरुषी मिति चतुः पुरुषप्रमाणां पुरुषशरीरचतुर्गुणामित्यर्थ उपलक्षणात् अन्यस्य कस्यापि प्रकाश्य वस्तुनस्तस्मिन् दिवसे तद्वस्तुतश्चतुर्गुणां छायां निर्वर्त्तयतीति भावः । ' अहवा' अथवा ' अस्ति स दिवसो यस्मिंश्च दिवसे सूर्यः 'दुषोरिसिं छायं' द्विपौरुषों छायां द्विगुणां छायाम् उद्गमना - स्तमनसमये 'निव्वत्तेइ' निर्वर्त्तयति नान्यथेति । 'एगे' एके ' एवं' एवम् पूर्वोक्तप्रकारेण 'आहंसृ' आहुः कथयन्ति | १ | 'एगे पुण' एके द्वितीयाः पुनः एवं एवम् वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति यत्- 'ता' तावत् 'अस्थि णं' अस्ति भवति खलु 'से दिवसे' सदि वसः 'जंसि च णं' यस्मिन् खलु 'दिवसंसि' दिवसे उद्गमनास्तमनमुहूर्त्ते 'सूरिए' सूर्यः 'दुपोंरिसिं छायं' द्विपौरुष छायां कस्यापि प्रकाश्यवस्तुनः द्विगुणां छायामित्यर्थः "निव्वत्तेइ' निर्व र्त्तयति निर्माति । 'अहवा' अथवा 'अस्थि णं' अस्ति खलु 'से दिवसे' स दिवस: 'जंसिचणं दिवसंसि यस्मिंश्च खलु दिवसे उदयास्तसमये 'न किंचिवि पोरिसिं छायां न काश्चिदपि पौरुष छायां 'निव्वत्तेइ' निर्वर्त्तयति । 'एगे' एके द्वितीयाः ' एवं ' एवम् पूर्वोक्तप्रकारेण 'आहंसु' आहुः कथयन्ति ।२। तदेवं द्वे अपि प्रतिपत्ती प्रदर्श्य साम्प्रतं केन कारणेन एतौ द्वौ प्रतिपत्तिवादिनौ एवं कथयतः इत्येवं भावयति-'तत्थ' इत्यादि । 'तत्थ' तत्र द्वयोर्मध्ये 'जे ते' ये ते प्रथमा ' एवं ' एवम् - वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति - यत् 'अस्थि णं से दिवसे' अस्ति खलु स दिवस: 'जैसि चणं दिवसंसि' यस्मिंश्च खलु दिवसे 'सूरिए' सूर्यः 'चउपोरिसिं छायं निव्वत्तेइ' चतुष्पौरुषीं छायां निर्वर्तयति, 'अहवा' अथवा 'दुपोरिसिं छायं निव्वत्ते ' द्विपौरुषीं छायां निर्वर्त्तयति 'ते णं' ते खलु ' एवं ' एवम् अनेन वक्ष्यमाणेन कारणेन 'आहंस' आहुः कथयन्ति तदेवकारणं दर्शयति- 'ता' इत्यादि । 'ता' तावत् 'जया णं' यदा: खल्ल 'सरिए' सूर्यः 'सव्वन्तरं मंडलं उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति 'तया णं' तदा खलु
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy