SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.-९ सू०२ पौरुषीछायायाः प्रमाणनिरूपणम् २११ निव्वत्तेइ ते एवमाहंसु-ता जया णं सरिए सव्वभंतरं मंडलं उबसंकभित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ तंसि च णं दिवसंसि सरिए दुपोरिसीं छायं णिव्बत्तेइ, तं जहा उग्गमणमुहुत्तंसि य अत्थमणमुहुर्तसि य, लेस्सं अभिवुड्ढेमाणे वा निव्वुड्ढे माणे वा । ता जया णं सूरिए सवबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राईभवइ जहण्णए दुवालसमुहुत्ते दिवसे भवइ तंसि च णं दिवसंसि सूरिए नो किंचिवि पोरिसिं छायं निव्वत्तेइ, तं जहा उग्गमणमुहुत्तसि य अत्थमणमुहुत्तंसि य, नो चेव णं लेस्सं अभिवुड्ढेमाणे वा निवुड्ढे माणे वा ॥सू० २॥ छाया-तावत् कतिकाष्ठांते सूर्यः पौरुषों छायां निवर्त्तयति ? आख्यातमिति वदेत् । तत्र स्खल इमाः पञ्चविंशतिः प्रत्तिपत्तयः प्रज्ञप्ताः तद्यथा-तत्र एके एवमाहुः-तावत् अनुस. मयमेव सूर्यः पौरुषी छांयां निवर्तयति एके एवमाहः ।। एके पुनरेवमाहः-तावत अनमुहूर्तमेव सूर्यः पौरूषी छायां निर्वत्तयति एके एवमाहुः ।२। एवम् पतेन अभिलापेन या पव ओजः संस्थितौ (प्रा०६) पञ्चविंशतिः प्रतिपत्तयः, ता एव सातव्याः, यावत्-पके पुनः एवमाहुः-तावत् अनुत्सर्पिण्यवसर्पिणीमेव सूर्यः पौरूषी छायां निर्वर्त्तयति, पके एवमाहु ।२५। ___ वयं पुनरेवं वदामः -तावत् सूर्यस्थ खलु उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः १ उच्चत्वं छायां च प्रतीत्य लेश्योद्देशा, लेश्यां च छायां च प्रतीत्य उच्चस्वोदेशः २। तत्र खलु इमे द्वे प्रतिपत्ती प्रज्ञप्ते तद्यथा एके एवमाहुः तावद् अस्ति खलु स दिवसः यस्मिश्च खलु दिवसे सूर्यः चतुःपौरूषीं छायां निर्वत यति, अथवा द्विपौरूषों छायां निर्वत यति, एके एवमाहुः ।। एके पुनरेवमाहुः-तावत् अस्ति खलु स दिवसः यस्मिश्च खलु दिवसे सूर्यः द्विपौरूषों छायां निर्वत्तयति, अथवा नोकाञ्चिदपि पौरुषी छायां निर्वत्तं यति, एके एक्माहुः ।२। तत्र खलु ये ते एवमाहुः-तावत् अस्ति खलु स दिवसः यस्मिश्च खलु दिवसे सूर्यः चतुःपौरूषीं छायाँ निर्वतयति अथवा अस्ति खलु सः दिवसः यस्मिश्च खलु दिवसे सूर्यः द्विपौरूषी छायां निवर्तयति, ते खलु एवमाहुः तावत् यदा खलु सूर्यः सर्वाभ्यन्तर मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहत्तॊ दिवसो भवति, जघन्यिका द्वादशमुहर्ता राति भवति तस्मिश्च खलु दिवसे सूर्यः चतुःपौरुषी छायां निवर्तयति, तद्यथा-उद्गमनमुहूर्ते च, अस्तमनमुहूर्ते च लेश्याम् अभिवर्धयन् वा निर्वर्धयन्वा । तावत् यदा स्खलु सूर्यः सर्ववाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कषिक दशमुहूत्र्ता रात्रिर्भवति जघन्यकः द्वादशमुहूर्तो दिवसो भवति तस्मिश्च खलु दिवसे सूर्यः द्विपौरुषी छायां निर्वत्यति तद्यथा उद्गमनमुहूर्ते च अस्तमनमुहूर्त च लेश्यां अभिवर्धयन् वा निर्वधयन् वा ।। तत्र खलु ये ते एवमाहुः तावत् अस्ति खलु स दिवसः यस्मिश्च खलु दिवसे सूर्यों द्विपौरूषीं छायां निवर्तयति, अथवा अस्ति खलु स दिवसः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy