SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१० AAAAAAAAAAAnamnnar चन्द्रमसियो सत्यः 'तयगंवराई' तदनस्तरान्-अव्यवधानेन तदने स्थितान् 'बाहिराई पोग्गलई' बाह्यान् फुगदलान् 'संताविती' संतापयन्ति । इति पूर्ववत् 'एस णं'. एतत् खलु 'से' तस्य सूर्यस्य 'मिए' समितं संपन्नं 'तावखेत्ते' तापक्षेत्रम् ॥ सू० १।। ___ पूर्व तापक्षेत्रस्य स्वरूपप्रतीपन्नता प्रोक्ता, साम्प्रतं किं प्रमाणां पौरूषों छायां सूर्यो निर्वर्तयतीति प्रदर्शयन्नाह- 'ता कइकटं ते' इत्यादि । __ मूलम्-ता कहकहते सुरिए पोरिसी छायं निव्वत्तेइ ? आहिते? ति वदेज्जा। तत्य खलु इमाओ पण्णवीसं पडिवत्तीओ पण्णत्ताओ तं जहा-तत्थ एगे एवमाहंसु ता अणुसमयमेव सरिए पोरिसी छाय निव्वत्तेइ एगे एवमासु ।१। एगे पुण एवमाइंसु ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिवत्तेइ एगे एवमाहंसु ।२। एवं एएणं अभिलावेण जाओ चेव ओयसंठिईए (मामृतं ६) पण्णवीसं पडिवत्तीओ ताओ चेव णेयवाओ जाव एगे पुण एवमासु ता अणुउस्सप्पिणीओसप्पिणीमेव सूरिए पोरिसि छायं निव्वत्तेइ, एगे एवमाहंसु ॥२६॥ वयं पुण एवं वयामो-ता सूरियस्स णं उच्चत्तं लेस्स च पडुच्च छाया उद्देसो, उच्चत्तं छायं पडुच्च लेस्सुदेसे, लेस्सं च छायं पडुच्च उच्चत्तद्देसो ।२। तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ, तं जहा-एगे एवमाहंसु-ता अस्थि णं से दिवसे जसि च णं दिवसंसि सरिए चउ पोरिसिं छायं निव्वत्तेइ, अहवा दुपोरिसिं छायं निव्वत्तेइ, एगे एवमाहंसु ।१। एगे पुण एवमाहसु-ता अस्थि णं से दिवसे जंसि च णं दिवसंसि सूरिए दुपोरिसिं छायं निव्वत्तेइ, अहवा नो किंचिवि पोरिसिं छायं निव्वत्तेइ एगे एवमासु ।२। तत्थ णं जे ते एवमासु-ता अस्थि णं से दिवसे जंसि च णं दिवसंसि सूरिए चउपोरिसिं छायं निव्वत्तेइ, अहवा अस्थि ण से दिवसे जंसि च णं दिवसंसि मूरिए दुपोरिसिं छायं निव्वत्तेइ, ते ण एवमाहंसु-ता जया ण सरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ तंसि च णं दिवसंसि मूरिए चउपोरिसिं छायं निव्वत्तेड, तं जहा उग्गमणमुहुत्तसि अत्थमणमुहुत्तंसि य लेस्सं अभिबुड्ढेमाणे वा निव्वुड्ढेमाणे वा॥ ता जयाणं सरिए सन्वबाहिरं मंडलं उबसंकमित्ता चारं चरइ, तयाणं उक्तमकठपत्ता उक्कोसिया-अहारसमुहुत्ता राई अभइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ तंसि च णं दिवसंसि सूरिए दुपोरिसिं छायं निव्वत्तेइ, तंजहा-उग्गमणमुहुत्तंसि य अत्त्यमणमुहुत्तंसि य लेस्सं अभिवुड्ढे माणे वा निव्वुड्ढेसाणे वा ।। तत्थ णं जे ते एवमासु-ता अस्थि णं से दिवसे जंसि च णं दिवसंसि सरिए दुपोरिसिं छायं निव्वत्तेइ, अहवा अस्थि णं से दिवसे जंसि च णं दिवसंसि सूरिए नो किंचिवि पोरिसिं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy