SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० ८सूर भगवताप्रदर्शित दिवसरात्रिपकारस्तन्मुहूर्तमानं च १९३ अट्ठारसमुहुत्ता राई भवइ । ता जया णं जबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं जहण्णए दुवालसमुहुत्ते दिवसे भवइ तया णं पच्चत्थि भेण वि जहण्णए दुवालस्समुहुत्ते दिवसे भवइ । जया णं पच्चत्थिमेणं जहण्णए दुवालसमुहुत्ते दिवसे भवइ तया णं जबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं दाहिणेणं उक्कोसिया अट्टारसमुहुत्ता राई भवइ ॥३॥ सू०२॥ छाया-वयं पुनरेवं वदामः तावत् जम्बूद्वीपे द्वीपे सूर्यो उदीचीप्राच्याम् उद्गच्छतः प्राचीदक्षिणस्याम् आगच्छतः ।। प्राची दक्षिणस्यामुद्गच्छतः दक्षिण प्रतीच्यामागच्छतः २ दक्षिणप्रतीच्यामुद्गच्छतः ३ प्रतीच्युदीच्यामुद्गच्छतः उदीवीप्राच्यामागच्छतः ४ ॥१॥ तावत् यदा स्खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे दिवसो भवति तदा खलु उत्तरार्धेऽपि दिवसो भवति । यदा खलु उत्तरार्धे दिवसो भर्वात तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपाश्चात्ये रात्रिर्भवति । यदा खलु जम्बूद्वीपे द्वीपे मदरस्य पर्वतस्य पौरस्त्ये दिवसो भवति तदा खलु पाश्चात्येऽपि दिवसो भवति । यदा खलु पाश्चात्ये दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे रात्रिर्भवति ॥२॥ तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे उत्कर्षक: अष्टादशमुहूर्तो दिवसो भवति तदा खलु उत्तरार्धेऽपि उत्कर्षक: अष्टादशमुहृत्तॊ दिवसो भवति । तदा खलु उत्तरार्धे उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति तदा खलु जम्बूद्वोपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपाश्चात्ये जघन्यिका द्वादशमुहूर्ता राधिर्भवति । तावत् यदा खलु जम्बूद्वीपे द्वोपे मन्दरस्य पर्वतस्य पौरस्त्ये अष्टादशमुहूत्तों दिवसो भवति तदा स्खलु पाश्चात्येऽपि उत्कर्षकः अष्टादशमुहत्तों दिवसो भवति, यदा खलु पाश्चात्ये उत्कर्षकः अष्टादशमुहूत्तों दिवसो भवति तदा खलु जम्बूदीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति । एवम्-अष्टादशमुहूर्तानन्तरो दिवसो भवति, सातिरेका द्वादशमुहूर्ता रात्रिर्भवति। सप्तदशमुहूत्तों दिवसः त्रयोदशमुहूर्ता रात्रिर्भवति । सप्तदशमुहूर्ता नन्तरो दिवसः सातिरेका त्रयोदशमुहूर्त्ता रात्रिर्भवति । षोडशमुहूत्तों दिवसः चतुर्दशमुहूर्ता रात्रिर्भवति । षोडशमुहूत्तानन्तरः दिवसः सातिरेका चतुर्दशमुहूर्त्ता रात्रिभवति । पञ्चदशमुहूतौ दिवसः पञ्चदशमुहूर्ता रात्रिर्भवति । पञ्चदशमुहूर्तानन्तरो दिवसः सातिरेका षञ्चदशमुहूत्ता रात्रिर्भवति । चतुर्दशमुहूर्तो दिवसः षोडशमुहूर्ता रात्रिर्भवति। चतुर्दशमुहर्तानन्तरो दिवसः सातिरेका षोडशमुह रात्रिभ. घति । त्रयोदशहूतों दिवसः सप्तदशमुहर्ता रात्रिर्भवति । त्रयोदशमुहर्तानन्तरो दिवसः सातिरेका सप्तदशमुहूर्ता रात्रिभवति । तावत् यदा खलु जम्बुद्वीपे द्वीपे दक्षिणार्धजघन्यकः द्वादशमुहूर्ती दिवसो भवति तदा खलु उत्तरार्धेऽपि जघन्यकः द्वादशमुहूत्तों दिवसो भवति । तावत् यदा खलु उत्तरार्धे जघन्यकः द्वादशमुहूत्तों दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पाश्चात्ये उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति तावत यदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्थ पौरस्त्ये जघन्यकः द्वादशमहतों दिवसो भवति तदा खलु पाश्चात्येऽपि जघन्यको द्वादशमुहूत्तों दिवसो भवति । यदा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy