SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० ६ सू १ माजसंस्थितिनिरूपणम् १८३ उप संहारमाह-'एस णं' इत्यादि । 'एस गं' एतत्खलु 'दोच्चे छम्मसे' द्वितीयं षण्मासम् । 'एस णं' एतत्वल 'दोच्चस्स छम्मासस्स पज्जबसाणे' द्वितीयस्स षण्मासस्य पर्यवसानम् अन्तिममहोरात्रमिति । 'एस णं आइच्चे संवच्छरे' एष खलु आदित्यः संवत्सरः समाप्तः । 'एस णं' एतत् खलु 'आइच्चस्स संवच्छरस्स' आदित्यस्य संवत्सरस्य 'पज्जवसाणे' पर्यवसा. नम्-अन्तिममहोरात्रमस्तीति ॥सू० १॥ इति श्री–विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित -कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका ख्यायां व्याख्यायां षष्ठं प्राभृतं समाप्तम् ॥५॥ || श्रीरस्तु ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy