SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे षष्टिभागान् योजनस्य (४७२६३/२१) तिरिय तिर्यक् स्वविमानात् पूर्व भागेऽपरभागे च 'तति' तापयतः प्रकाशयतः । अयमाशयः-अधोलौकिकमामाः समतलभूभागाद् अधः एकसहस्रयोजनेन व्यवस्थिताः, तत्रापि सूर्यप्रकाशः प्रसरति । ततः समतलभूभागस्याध एकसहस्रयोजनपर्यन्तं, तदूर्ध्व चाष्टशत योजनानि, इत्युमयमीलनेऽष्टादशशतयोजनानि भवन्ति, तिर्यक् च स्वविमानात् पूर्वापरभागद्वये सूों प्रत्येकं त्रिषष्टयधिकशतद्वयोत्तराणि सप्तचत्वारिंशत्सहस्रयोजनानि, एकविंशतिं च षष्टिभागान् योजनस्य (४७२६३ २१) प्रकाशयत इति ।।सू ० ३॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-जप्रसिद्धवाचक पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त "जैनशानाचार्य" पदभूषित-कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालवति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्राप्तिप्रकाशिकायां चतुर्थ मूलप्रामृतं समाप्तम् ॥४॥ ॥ श्रीरस्तु ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy