SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पंचमं प्राभृतं प्रारभ्यते ॥ व्याख्यातं चतुर्थ प्राभृतं, तत्र श्वेततायाः संस्थितिरुक्का, साम्प्रतं पश्चमं प्रारभ्यते मत्रायमधिकारः - 'कहिं पडिहया लेस्सा, कस्मिन् लेश्या प्रतिहता । इत्येतद्विषयोऽत्रप्ररूपयिष्यते, तस्य चेदमादिमं सूत्रम् — 'ता कस्सि णं' इत्यादि । मूलम् - ता कसि णं सूरियस्स लेस्सा पडिहया आहिया ! ति वएज्जा । तत्थ खलु इमाओ वीस पडिवत्तीओ पण्णत्ताओ, तं जहा - तत्थेगे एवमाहंसु ता मंदरंसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिया तिवएज्जा, एगे एवमाहंसु । १। एगे पुण एवमाइंसु - ता मेरुंसि णं पव्वयंसि सूरियस्स लेस्सा पडिहया आहिया तिवएज्जा, एगे एबमाहंसु |२| एवं एएणं अभिलावेणं ता मणोरमंसि णं पव्वयंसि | ३| ता सुदंसणंसि णं पव्वयंसि |४| ता सयंपर्भसि णं पव्वयंसि | ५ | ता गिरिरायंसि णं पव्वयंसि |६| ता रयणुच्चयंसि णं पव्वयंसि | ७| ता सिलुच्चयंसि णं पव्वयंसि | ८ | ता लोयमज्झसिं णं पव्वसि । ९ । ता लोयणाभिसि णं पव्वयंसि | १० | ता अच्छंसि णं पव्वयंसि । ११ । ता सूरियावत्तंसि णं : पव्वयंसि । १२ । ता सूरियावरणंसि णं पव्वयंसि | १३ | ता उत्तमंसि णं पव्वयंसि | १४ | वा दिसादिसि णं पव्वयंसि । १५। ता अवयंसंसि णं पव्वयंसि । १६ । ता धरणिखी लंसि णं पव्वयंसि | १७| ता धरणिसिगंसि णं पव्वयंसि | १८ | ता पव्वविंदंसिणं पव्वयंसि । १९ । एगे पुण एवमाहंसु ता पव्वयरायंसि णं पव्वयंसि सूरियस्स लेस्सा पsिहया आहियाति वएज्जा, एगे एवमाहंसु ||२०|| वयं पुण एवं वयामो- ता मंदरेवि पवुच्चर, मेरु वि पवुच्चइ जाव पव्वपरायावि पवुच्चइ (२०) ता जे णं पुग्गला सूरियस्स लेस्सं फुसंति ते णं पुग्गला सूरियस्स लेस्सं डिति अदिट्ठा विणं पुग्गळा सूरियस्स लेस्सं पडिहणंति, चरिमले संतरगया वि पुग्गला सूरियस्स लेस्सं पडिहणंति ॥ सू० १ ॥ || चंदपन्नत्तीए पंचमं पाहुडं समत्तं ॥ ५ ॥ छाया तावत् कस्मिन् खलु सूर्यस्य लेश्या प्रतिहता आख्याता ? इति वदेत् । तत्र खलु इमा विंशतिः प्रतिपत्तयः प्रशप्ताः तद्यथा-तत्र एके पवमाहुः - तावत् मन्दरे बलु पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता, इति वदेत्, एके पवमाहुः |१| एके पुनरेव माहुःतावत् मेरोः खलु पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत्, एके पवमाहुः |२| पवम् एतेन अभिलापेन तावत् - मनोरमे खलु पर्वते ३ तावत् सुदर्शने खलु पर्वते |४| तावत् स्वयंप्रभे खलु पर्वते । ५। तावत् गिरिराजे खलु पर्वते । ६ । तावत् रत्नोच्चये खलु पर्वते ॥७॥ तावत् शिलोच्चये खलु पर्वते |८| तावत् लोकमध्ये बलु पर्वते ९॥ तावत् लोकनाभौ खलु पर्वते |१०| तावत् अच्छे बलु पर्वते ।११। तावत् सूर्यावन्ते खलु पर्वते । १२ । तावत् सूर्यावरणे खलु पर्वते | १३ | तावत् उत्तमे खलु पर्वते । १४ तावत् दिशादौ खलु
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy