SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तापक्षेत्र संस्थितिनिरूपणम् १६३ एवमेष सूत्रप्रदर्शित प्रमाणेs चन्द्रप्रकाशिका टीका प्रा० ४- सू० २ सहस्रयोजनानि षट् च दश भागा योजनस्य (६३२४५। न्धकार संस्थितेः परिक्षेपविशेष आगच्छतीति । उक्तं सर्वबाह्याया अपि षाहाया, विष्कम्भपरिमाणम्, साम्प्रतं सामस्त्येनान्धकारसंस्थितेयाप्रमाणविषये गौतमः पृच्छति' ता से णं' इत्यादि । 'ता' तावत् 'से णं' स खलु अन्धकारः ' केवइए' कियत्कः कियत्प्रमाणः 'आयामेणं' आयामेन 'आहिए' आख्यातः - कथितः भवता ? 'ति वएज्जा' इति वदेत्-वदतु हे भगवन् भगवान् तत्प्रमाणं प्रदर्शयति - ' ता अट्ठतरिं' इत्यादि । 'ता' तावत् स अन्धकारः 'अतरिजोयणसहस्साइं 'अष्टसप्ततियोजनसहस्राणि अष्टसप्ततिसहस्रयोजनानि 'तिष्णि य तेत्तीसं जोयणसयाई' त्रीणि च त्रयस्त्रिंशद् योजनशतानि त्रयस्त्रिंशदधिकशतत्रययोजनानि 'जोयण ति भागं च' योजनत्रिभागं च यावत् (७८३३३ - ३) 'आयामेणं' आयामेन 'आहिए' आख्यातः 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः कथयेत् । अथ तत्समयगतदिवसरात्रिप्रमाणमाह- 'तया णं' इत्यादि । 'तया णं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठा प्राप्तः परमप्रकर्षसम्पन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्टारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूर्ती दिवसो भवति, 'जहण्णिया' जघन्यिका सर्वलघ्वी 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्त्ता रात्रिर्भवति ॥ सू० २॥ तदेवमुक्का सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिः अन्धकार संस्थितिश्च, साम्प्रतं सर्व बाह्यमण्डलगतां तामाह 'ता जया णं' इत्यादि । मूलम् - ता जया णं सुरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तथा णं किं संठिया तावक्खेत्त संठिई आहिया ? तिवएज्जा, ता उद्धीमुहकलंबुया पुप्फ संठिया तावक्खेत्तसंठिई आहिया ति वएज्जा । एवं जं अग्भितरमंडले अंधयारसंठिईए पमाणं तं बाहिरमंडले तावक्खेत्तसंठिईए पमाणं जं तर्हि तावक्रखेत्तसंठिईए पमाणं तं बाहिरमंडळे अंधयारसंठिईए पमाणं भाणियव्वं जाव तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । ता जंबुद्दीवेणं दीवे सूरिया केवइयं खेत्त उर्द्धतवेंति ? केवइयं खेत्तं अहे तवेंति ? केवइयं खेत्तं तिरियं तवेंति ! | ता जंबुद्दीवे णं दीवे सूरिया एगं जोयणसयं उडूढं तवेंति, अट्ठारसजोयणसयाई आहे
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy