SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा-३ सू० १ चन्द्रसूर्यायोः प्रकाशक्षेत्र निरूपणम् १४३ ओभर्सेति उज्जोवेंति तवेंति पभासेति, तं जहा - एगे वि सूरिए एगं दिवढं पंचचकभागं ओमासेइ उज्जोवे तवेइ पगासेइ, एगे वि सूरिए एगं दिवड पंच चकभागं ओमासे उज्जवे तवेइ पगासेइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भव, जहणिया दुवालसमुहुत्ता राई भवइ । ता जया णं एए दुवे खरिया सन्त्रवाहिरं मंडलं उवसंकमित्ता चारं चरंति तया णं जबुद्दीवस्स दीवस्स दोणि पंच चकभागे ओभाति उज्जोवेंति तवेंति पगासेंति । ता एगे विसूरिए एगं पंचचक्कभागं ओभासेइ उज्जवे तवे पगासेइ तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवर, जहणए दुवालसमुहुत्ते दिवसे भवइ ॥ सू० १ ॥ छाया - तावत् कियत्कं क्षेत्र चन्द्रसूर्या अवभासयन्ति उद्योतयन्ति तापयन्ति प्रकाशयन्ति ( अत्र किम् ) आख्यातम् ? इति वदेत् । तत्र खलु इमा द्वादश प्रतिपत्तयः प्रज्ञप्ताः तद्यथा तत्रैके पवमाहुः तावत् पकं द्वीपम् एकं समुद्रं चन्द्रसूर्या अवभासयन्ति उद्योतयन्ति तापयन्ति प्रकाशयन्ति एके एवमाहुः || एके पुनरेवमाहुः तावत् त्रीन् द्वीपान् त्रीन् समुद्रान् चन्द्रसूर्या अवभासयन्ति ४ पके एवमाहुः |२| एके पुनरेवामाहुः तावत् अर्द्धर्थान् द्वीपान् अर्धचतुर्थान् समुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः | ३ | एके पुनरेववाहः तावत् सप्तद्वीपान् सप्तसमुद्रान् चन्द्रसूर्या अवभासयन्ति ४, पके एवमाहुः || पके पुनरेवमाहु:- तावत् दशद्वीपान् दशसमुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके पवमाहुः ५ एके पुनरेवमाहुः तावत् द्वादशद्वीपान् द्वादशसमुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः || एके पुनरेवमाहुः तावत् द्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः | ७| एके पुनरेवमाहुःतावत् द्वासप्तति द्वीपान् द्वासप्ततिं समुद्रान् चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः [८] एके पुनरेवमाहुः तावत् द्वाचत्वारिंशतं द्वीपशतं द्विचत्वारिंशतं समुद्रशतं चन्द्रसूर्या अवभासयन्ति ४ एके पवमाहुः | ९| एके पुनरेवमाहुः तावत् द्विसप्ततिं द्वीपशतं द्विसतति समुद्रशतं चन्द्रसूर्या अवभासन्ति ४, एके पववमाहुः | १०| एके पुनरेवमाहुः तावत् द्विचत्वारिंशतं द्वीपसहस्रं द्विचत्वारिंशतं समुद्रसहस्रं चन्द्रसूर्या अवभासयन्ति ४, एके एवमाहुः ||११| एके पुनरेवमाहुः - तावत् द्विसप्ततिं द्वीपसहस्रं द्विसप्तति समुद्रसहस्रं चन्द्रसूर्या अवभासयन्ति उद्योतयन्त तापयन्ति प्रकाशयन्ति, पगे एवमाहुः ॥१२॥ वयं पुनरेवं वदामः - अयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां यावत् परिक्षेपेण प्रज्ञप्तः । स खलु एकया जगत्या सर्वतः समन्तात् संपरिक्षिप्तः । सा स्खलु जगती अष्ट योजनानि उर्ध्वमुच्चत्वेन प्रज्ञप्ता एवं यथा जम्बूद्वीपप्रज्ञप्त्यां तथैव निरवशेषं यावत् पबमेव पूर्वापरेण, जम्बूद्वीपे द्वीपे चतुर्दश सलिलाशतसहस्राणि षट् पञ्चाशच्च सलिला सहस्राणि (१४५६०००) भवतीति आख्यातम् । जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थितः आख्यात इति वदेत् । तावत् कथं जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थित आख्यातः ? इति वदेत् तावत् यदा खलु पतौ द्वौ सूर्यो सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरतः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy