SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयं प्राभृतं प्रारभ्यते गतं द्वितोयं मूलप्राभृतम्, तत्र सूर्यः तिर्यक् कथं गच्छतीत्युक्तम् । संप्रति तृतीयमारभ्यते, अत्र 'चन्द्रौ सूर्यो च कियत्क्षेत्र प्रकाशयन्ति ?' इत्येतद्विषयं प्रदर्शयन्नाह-'ता केवइयं' इत्यादि मूलम् --ता केवइयं खेत्तं चंदमसरिया ओभासेंति उज्जोवेंति त ति पगासें ति आहितेति वएज्ज तत्थ खलु इमाओ बारसपडिवत्तीओ पन्नत्ताओ, तं जहा-तत्थेगे एवमाहंसु-ता एगं दीवं एगं समुदं चंदिमसूरिया ओभासे ति उज्जोवेंति तवेंति पगासेंति एगे एवमाहंसु ॥१॥ एगे पुण एबमाइंसु-ता तिणि दीवे तिण्णि समुद्दे चंदि मसूरिया ओभासेंति ४ एगे एवमाहंसु ।२। एगे पुण एवमाहंसु-ता अद्धचउत्थे दीवे. अद्धचउत्थे समुद्दे चंदिमसूरिया ओभासेंति ४, एगे एवमाहंसु ।३। एगे पुण एवमाहंसु ता सत्तदीवे सत्त समुद्दे चंदिममूरिया ओभाति ४, एगे एवमाहंसु ।४। एगे पुण एवमाहंसु-ता दसदीवे दससमुद्दे चंदिमसूरिया ओभासेंति ४, एगे एवमाहंसु ।५। एगे पुण एवमाहंसु ता वारस दीवे वारससमुद्दे चंदिमसूरिया ओभासेंति ४, एगे एव माहंसु ।६। एगे पुण एवमाहंसु-ता वायालीसं दीवे वायालीसं समुद्दे चंदिमसरिया ओभासेंति ४, एगे एवमाहंसु ७। एगे पुण एवमाहंसु-ता बावत्तरि दीवे बावत्तरि समुद्दे चंदिमसूरिया ओभासेंति ४, एगे एवमाहंसु ।८। एगे पुण एवमाहंसु-ता बायालीसं दीवसयं बायालीसं समुदसयं चंदिमसूरिया ओभासेंति ४, एगे एवमाहंसु ।९। एगे पुण एवमाहंसु-ता बावत्तरि दीवसयं वावत्तरि समुदसयं चंदिमसूरिया ओभासेंति ४, एगे एवमाहंसु ।१०। एगे पुण एवमाहंसु-ता वायालीस दीवसहस्सं बायालीसं समुद्दसहस्सं चंदमसरिया ओभासें ति ४, एगे एवमाहंसु ।११। एगे पुण एवमाहंसुता बावत्तरि दीवसहस्सं बावत्तरि समुद्दसहस्सं चंदिमसूरिया ओभासेंति उज्जोवेंति तवेंति पगासें ति, एगे एवमाहंसु ।१२। वयं पुण एवं वयामो-अयं णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं जाव परिक्खेवेणं पण्णत्ते । से णं एगाए जगईए सव्यो समंता संपरिक्खित्ते । सा णं जगई अट्ठजोयणाई उडू उच्चत्तण पण्णत्ता एवं जहा जंबुद्दीवपण्णत्तीए तहेव निरवसेसं जाव एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोदस सलिलासयसहस्सा, छप्पण्णं च सलीलासहस्सा भवंतीतिमक्खायं । जंबुद्दोवे दीवे पंच चकभागसंठिए आहिए त्ति वएज्जा, ता कहं जंबुदीवे दीवे पंचचक्कभागसंठिए आहिए तिवएज्जा ? ता जया णं एए दुवे सूरिया सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं जम्बुद्दीवस्स दीवस्स तिणि पंचचक्कभागे
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy