SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिप्रकाशिका टीका प्रा०२-३ ०३ सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रवेशः १३५ एममेगे। मुहत्तणं गच्छइ तया णं इहायस्स मणूसस्स एगाहिएहि बत्तीसाए जोयणसहस्से हिं एगणगाए य सद्रिभागेहि जोयणस्य, सट्ठिभागं च एगढिहा छेत्ता तेवीसाए चुण्णियामागेहिं मूरिए चक्खुप्फासं यमागच्छइ तया गं अट्ठारसमुहुत्ता राई भवइ चउति एगसहिभागमुहुत्तेहि ऊणा. दुवा समुहुत्ते दिवसे भवइ चउहिं एगसद्विभागमुहुत्तेहि अहिए एवं खलु एण उवाएणं पसमाणे सूरिए तयाणंतराभो तयाणंतरं मंडलामो मंडलं संक्रममाणे संकममाणे अट्ठारस २ सद्विभागे जायणस्स एगमेगे मंडले मुहुत्ता णिचुड्ढेमाणे २ साइरेगाई पंचासीई २ जोयणाइं पुरिसच्छायं अभिवुड्ढेमाणे : गव्वमंतर मंडलं उवसंकरिता चारं चरइ । ता जया णं सूरिए सव्वभंतरं मंडलं उवर्शकसित्ता चारं चर तया णं पंच जोयणसहस्माइं दोण्णि य एक्कावण्णे जोयणसयाइं गूणतीसं च सहिभागे जो णस्स एगमेगेणं मुदुत्तेण गच्छइ तथा णं इहगयस्स र शसस्स सीयालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एक्कवसाए य सट्ठिभागेहि जोयणस्स सूरिए चक्खुफासं हव्यमागच्छइ तया णं उत्तमकट्टपत्ते उक्कोर ए अद्वारस मुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । एस णं दोच् उम्मासे । एस पं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आइच्चे संवच्छरे । एस णं गइच्चसंवच्चरस्म पज्जवसाणे ॥सू० ३॥ !! वितियस्स पाहुडस्स तइयं पाहुडपाहुडं समत्तं ॥ २ ॥ ३ ॥ ॥ बितिय पाहुडं समत्तं ॥२॥ छाया स प्रविशन् सूर्यः द्वितीयं षण्मासम् अयन् प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति तावत् यदा खलु सूर्यः बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति दा खलु गञ्चयोजनसहस्राणि श्रीणि च चतुरुत्तणि योजनशतानि, सप्तपञ्चाशतं च रष्टिभागान योजनस्य एकैकेर मुहूर्तन गच्छति तदा खलु इहगतस्य मनुष्यस्य एकत्रिंशता योजनसहनैः नवभिश्च पोडशोत्तरै योजनशतैः एकोनचत्वारिंशता षष्टि भागैजिनस्य, पष्टिभागं च एकषष्टिधा छित्त्वा षट्या चूणिकाभागैः सूर्यः चक्षुः स्पर्श हव्यमाग छति, तदा खलु अष्टादशहूर्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमुहर्ताभ्याम् ऊना द्वादशमुर्ती दिवसो भवति द्वाभ्यामेक.ष्टिभागमुहूर्ताभ्याम् अधिकः । स प्रविशन् सूर्यः द्वितीये अहोरात्रे बाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरति ता खलु पञ्च योजनसहस्राणि श्रीणि च चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च षष्टिभागान् योजनस्य एकैकेन मुहत्तेन गच्छति, तदा खलु इह गतस्य मनुष्यम्प एकाधिकैः द्वात्रिंशता योजनसदौः एकोनपञ्चा. शता च प्टिभगै र्योजनस्य षष्टिभागं च एकषष्टिधा छित्त्वा त्रयोविंशत्या चूर्णिकाभागैः सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा खलु अष्टादशमुहूर्त्ता रात्रिर्भवति चतुभिरेकषष्टिभागमु
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy