SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रप्तिसूत्रे सर्वाभ्यन्तरमण्डलगताद् दृष्टिपथप्राप्ततायां हानौ ध्रुवराशिरस्ति, अतएव भ्रुवराशिपरिमाणाद् द्वितीये मण्डले दृष्टिपथप्राप्तता परिमाणमेताबता हीनं जायत इति । एतदेव अतोऽग्रेऽनन्तरानन्तरविषयदृष्टिपथप्राप्तताविचारणायां हानौ ध्रुवराशिरिति ध्रुवराशेरुत्पत्तिः । ततो द्वितीयमण्डलादनन्तरं तृतीये मण्डले एष एव ध्रुवराशिः एकस्य षष्टिभागस्य सत्कैः षट् त्रिंशता एकषष्टिभागैः सहितः सन् यावान् भवति तथाहि त्र्यशीतिर्योजनानि चतुर्विंशतिः २४/१७) षष्टिभागा योजनस्य, एकस्य षष्टिभागस्य सत्काः सप्तदश एकषष्टिभागाः (८३- ६०/६१ १३२ इति । एतावान् द्वितीयमण्डलगताद् दृष्टिपथप्राप्ततापरिमाणात् शोध्यते ततो भवति यथोक्तं तृतीयमण्डले दृष्टिपथप्राप्तताविषयकं परिमाणमिति । एवं चनुर्थे मण्डले एष एव ध्रुवराशिसप्तत्या सहितः कार्यः, यतोहि चतुर्थ मण्डलं तृतीयमण्डलमाश्रित्य गण्यते तदा द्वितोयं - भवति ततः षट्त्रिंशत् द्वाभ्यां गुण्यते तदा द्वासप्ततिर्भवतीत्यतो द्वासप्तत्या सहितः क्रियते तदा जायते - त्र्यशीतियजनानि चतुर्विंशतिः षष्टिभागा योजनस्य, एकस्य षष्टिभागस्य सत्कास्त्रिपश्चा२४ ५३ शद् एकषष्टिभागाः (८३- ) इति । एष राशितृतीयमण्डलगताद् दृष्टिपथ६० । ६१ प्राप्ततापरिमाणात् शोध्यते ततो भवति चतुर्थे मण्डले दृष्टिपथप्राप्तताविषयकं परिमाणम्, तथाहि त्रयोदशाधिकानि सप्तचत्वारिंशत्सहस्रयोजनानि, अष्टौच षष्टि भागा योजनस्य, एकस्य '' च षष्टिभागस्य सत्का दश एकषष्टिभागाः, ते चाइतो यथा - (४७०१३ ६० ६०/६१ अनया युक्त्या पश्चममण्डलादारभ्य यावत् एकाशीत्यधिकशततममण्डलपर्यन्तं दृष्टिपथ प्राप्तताविप - यकं परिमाणं स्वयमूहनीयम् । अथ सर्वान्तिमसर्व बाह्यमण्डलव्यवस्था क्रियते, तथाहि - सर्व बाह्यमण्डलं च तृतीयमण्डलमवधीकृत्य द्वयशीत्यधिकशततमं (१८२) मण्डलं भवति, अतः पूर्वोक्तनियमेन षट्त्रिंशद् द्वयशीत्यधिकशतेन गुण्यते, जातानि द्विपश्चाशदधिकानि पञ्चषष्टिशतानि (६५५२) ततः अस्य राशेः षष्टिभागानयनार्थमेषष्ट्या भागो हियते तदा लब्धं सप्तोत्तरमेकं शतम् (१०७) शेषाः पश्चविंशतिरे कषष्टिभागास्तिष्ठन्ति (२५) एषा पञ्चविंशति ध्रुवराशौ प्रक्षिप्यते, प्रक्षेपणे च जातम् - पश्चाशीतियों जनानि एकादश षष्टिभागा योजनस्य, एकस्य षष्टिभागस्य सत्काः षट् एकषष्टिभागाः (८५-६० द Sप्रेतने मण्डले दिवसो द्वाभ्यां द्वाभ्यां मुहूर्त्तेकषष्टिभागाभ्यां हीनो भवति, प्रतिमुहूर्ते कषष्टिभागच्चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते ततो द्वयोरष्टादशक रूपयो ६ । षट् त्रिशतश्चोत्पत्तिर्यथा - पूर्वस्मात् २ मण्डलादप्रेतने
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy