SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा०२-३ सू० २ ५४९)१२१७६ | २४ | तथा च ८६६०/६१ ×२१९६ पूर्वोकविषये स्वसिद्धांत प्रतिपादनम् १३१ २४ इति सम्पन्नम् । २१९६_पूर्णाङ्काः । ०००० पूर्वपूर्व मण्डलादनन्तरानन्तर प्रत्येकमण्डले परिधिपरिमाणविचारणायामष्टादशाष्टादशयोज - । एक नानि व्यवहारतः परिपूर्णानि वर्धन्तेऽतः पूर्वपूर्व मण्डलगत मुहूर्त्तगतिपरिमाणादनन्तरानन्तरे प्रतिमण्डलं मुहूर्त्तगतिपरिमाणविचारणायामष्टादशाष्टादश एकषष्टिभागा योजनस्य प्रतिमुहूर्त प्रवर्धमाना ज्ञातव्याः । प्रतिमुहूर्तैकषष्टिभागाश्चाष्टादश एकस्य षष्टिभास्य सत्का एकषष्टिभागाः । सर्वाभ्यन्तरमण्डलादनन्तरे मण्डले नवभिर्मुतः, एकेन मुहूर्त्तकषष्टिभागेन होने र्यावन्मात्रं क्षेत्रं व्याप्यते तावन्मात्रे क्षेत्रे स्थितः सूर्यो दृष्टिपथप्राप्तो भवति, ततोऽष्टादश मुहूर्त्त दिवस परिमाणस्यार्ध नव ततो मुहूर्त्तानामेकषष्टिभागानयनार्थं नवमुहूर्त्ता एकषष्ट्या गुण्यन्ते, जातानि एकोनपञ्चाशदधिकानिपञ्चशतानि ( ५४९ ) । सूर्यस्य निष्क्रमणकाले प्रतिमण्डलं दिवसो मुहूर्त्तस्य द्वाभ्यामेकषष्टिभागाभ्यां हीनो भवतीति द्वयोरेकषष्टिभागयोरप्यर्थं क्रियते ततो जात एकएकषष्टिभागः, अयमेकोनपश्चाशदधिक पंञ्चशतेभ्योऽपनीयते जातानि अष्टचत्वारिंशदधिकानि पश्चशतानि ( ५४८ ) । एतैरष्टादशानां गुणने जातानि चतुःषष्ट्यधिकानि अष्टनवतिशतानि ( ९८६४ ) एषामेक षष्टिभाग करणार्थमेकषष्ट्या भागो हियते लन्धा एकषष्ट्यधिकशतसंख्यकाः ( १६१ ) षष्टिभागाः तथा त्रिचत्वारिंशच्च एकषष्टिभागस्य सत्का एकषष्टिभागाः (१६१ | २३)। षष्ट्यधिकशतसंख्यकानां षष्टिभागानां योजनानयनार्थे षष्ट्या भागो हियते लवे द्वे योजने, शेषा एकचत्वारिंशत् षष्टिभागाः स्थिताः, ततो जातं द्वे योजने एकचत्वारिंशच्च षष्टिभागा योजनस्य, एकस्य षष्टिभागस्य सत्काखििचव्चारिंशदेकषष्टिभागाः (२-६०|) इति । एषा संख्या, पूर्वोक्तात् - षडशीतियोजनानि पश्चषष्टिभागाः योजनस्य, एकषष्टिभागस्य च सत्काश्चतु५ २४ विंशतिरेक षष्टिभागाः ( ८६-- - ) इत्येतस्मादपकृष्यते । अपकृष्टे च तस्मिन् ६० । ६१ स्थिताः शेषाः त्र्यशीति योजनानि त्रयोविंशतिः षष्टिभागा, योजनस्य, एकस्य षष्ठिभागस्य सत्का २३ ४२ द्विचत्वारिंशदे कषष्टिभागा: ( ८३> एतावत् द्वितीये मण्डले दृष्टिपथप्राप्तता ६१ विषये सर्वाभ्यन्तरमण्डल गतदृष्टिपथप्राप्ततापरिमाणात् हानितया लभ्यते । अनेन किमित्याह -
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy