SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिस्त्रे इति । गणितप्रकारश्चेत्थम्-सप्तचत्वारिंशत्सहस्राणि त्रिषष्टयुत्तरशतद्वयं च, एकविंशतिश्च षष्टिभागाः (४७२६३-२१।६०) एतस्याः संख्याया एकोनपञ्चाशदधिकपञ्चशत (५४९) संख्यया भागो हियते, तत्र-योजनानां (४७२६३) भागे हृते लब्धा षडशीतिः (८६), शेषमेकोनपञ्चाशत् (४९) उद्धरति, अस्याल्पत्वाद् योजनानि ना यान्ति तत् एतस्य षष्टिभागानयनार्थे षष्ट्या गुण्यते, जातानि चत्वारिंशदधिकानि एकोन त्रिंशच्छतानि (२९४०) अस्मिन् उपरिस्था एकविंशतिः षष्टिभागाः क्षिप्यन्ते जातानि-एकषष्ठ्यधिकानि एकोनत्रिंशच्छतानि (२९६१), अस्य एकोनपञ्चाशदधिकपञ्चशतेन (५४९) भागो हियते लब्धाः पञ्चषष्ठिभागाः (५।६०) शेष षोडशाधिकं शतद्वयमुद्धरति (२१६) पुनरप्यस्याल्पत्वात् षष्टिभागानायान्ति तत एक पष्टिभागानयनाथै शेषमेकषष्ट्या गुण्यते जातानि त्रयोदशसहस्राणि शतमेकं षट् सप्तत्यधिकं च (१३१७६), पुनश्चास्य एकोनपञ्चाशदधिकपञ्चशतैः (५४९) भागो हियते लब्धाश्चतुर्विशतिरेकषष्टिभागाः पूर्णाङ्काः, न किञ्चिदवशिष्यते-तच्च-(८६-५।६० । २४६१) इति । तथा चाङ्कतो गणितमिदम्५४९) ४७२६३ (८६ ४३९२ X३३४३ ३२९४ ४९ गुणनम् २९४० गुणनफलम् २१ षष्टिभाग प्रक्षेपणे २९६१ जाता अङ्क श्रेणिः ५४९) २९६१ (५ भागाः।-पष्टिभागाः ५ २७४५ २१६ शेषम्। २१६ गुणनम् १३१७६ गुणनफलम्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy