SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे सयसहस्साई' त्रीणि योजनशतसहस्राणि त्रीणि लक्षाणि 'पण्णरस य सहस्साई पञ्चदशसहस्राणि 'एगूणणवई य जोयणाई एकोननरतिश्च योजनानि (३१५०८९) 'किंचिविसेसाहियाई' किश्चिद्विशेषाधिकानि 'परिक्खेवेणं' परिक्षेपेण वर्त्तते 'तया णं' तदा खलु 'उत्तमकद्वपत्ते' उत्त. मकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूर्तो दिवसो भवति, तथा 'जहणिया' जघन्या सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहर्ता रात्रिर्भवतीति । ‘एस ण दोच्चे छम्मासे' एतत् खलु द्वितीयं षण्मा. सम् । 'एस ण दोच्चस्स छम्मासस्स पज्जवसाणे' एतत् खलु द्वितीयस्य षण्मासस्य पर्यव. सानम् अन्तिममहोरात्रम् । ‘एस णं आइच्चे संवच्छरे' एष खलु आदित्यः संवत्सरः । ‘एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे' एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानंपर्यन्तभागः ॥सू० १५॥ अथ प्रथममूलमाभृतगताष्टमप्रामृतप्राभृतकथितविषयवक्तव्यतामुपसंहरन्नाह–'ता सव्वा वि णं इत्यादि। मूलम् –ता सव्वा वि णं मंडलवया अडयालीसं च एगसद्विभागा जोयणस्स बाहल्लेणं, सव्वा वि णं मंडलंतरिया दो जोयणाइं विक्खंभेण, एस णं अद्धा एगे तेयासीई जोयणसए सपडिपुण्णा पंचदसुत्तराई जोयणसयाई आहितेति वदेज्जा । ता अभंतराओ मंडलवयाओ बाहिरा मंडलवया बाहिराओ मंडलवयाओ अभितरा मंडलवया एस णं अद्धा पंचदमुत्तराई जोयणसयाई, अडयालीसं च एगसद्विभागा जोयणस्स आहिया । ता अभितराओ मंडलवयाओ बाहिरा, मंडलवया वाहिराओ मंडलणयो अभितरा मंडलवया, एस णं अद्धा पंचनवुत्तराई जोयणसयाई तेरस एगसद्विभागाजोयणस्स आहितेति वदेज्जा। अभितराओ मंडलवयाओ, बाहिराओ मंडलवयाओ वाहिरा मंडलवया अभितरा मंडलवया, एस णं अद्धा केवइया आहितेति वदेज्जा ?, ता पंचदमुत्तराई जोयणसयाई आहिते िवदेज्जा ॥ सू०॥ १६ "इय चंदपण्णत्तीए पढमस्स पाहुडस्स अट्ठमं पाहुडपाहुडं समत्तं ॥ १-८॥ "इय पढमं पाहुडं समत्तं ॥१॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy