SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ mmmmmm चन्द्रप्राप्तिसूत्रे तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एस णं पढमे छम्मासे । एस णं पढमस्स छम्मासस्स पज्जवसाणे ॥ सू० १४॥ छाया--तावत् सर्वाण्यपि खलु मण्डलपदानि कियत्कानि बाहल्येन कियत्कानि आयामविष्कम्भेन ? कियत्कानि परिक्षेपेण आख्यातानि इति वदेत् , तत्र खलु इमाः तिस्रः प्रतिपत्तयः प्रशप्ताः, तद्यथा-तत्रैके एवमाहुः-तावत् सर्वाण्यपि खलु मण्डलपदानि योजनं बाहल्येन, एकं योजनहस्रम् एकं त्रयस्त्रिशद्योजनशतम् आयामविष्कम्भेण त्रीणि योजनसहस्राणि त्रीणि च नवनवतियोजनशतानि परिक्षेपेण प्रज्ञप्तानि, एके एवमाहुः ।१। एके पुनरेवमाहुः-तावत् सर्वाण्यपि वलु मण्डलपदानि योजनं बाहल्येन, एकं योजनसहस्रम् पकं च चतुस्त्रिशद् योजनशतम् आयाविष्कम्भेण, त्रीणि योजनसहस्राणि चत्वारि द्वयुत्तराणि योजनशतानि परिक्षेपेण प्रज्ञप्तानि, एके पवमाहुः ।२। एके पुनरेवमाहुः-तावत् सर्वाण्यपि मण्डलपदानि योजन बाहल्येन, एक योजनसहनम् एकं च पञ्चत्रिशद योजनशतम् आयामविष्कम्भेण, त्रीणि, योजनसहस्राणि चत्वारि पञ्चोत्तराणि योजनशतानि परिक्षेपेण प्राप्तानि, एके एवमाहुः ।। वयं पुनरेवं वदामः-तावत् सर्वाण्यपि खलु मण्डलपदानि अष्टचत्वारिंशद् एकषष्टिभागा योजनस्य बाहल्येन, अनियतानि आयामविष्कम्भपरिक्षेपेण आख्यातानि; इति वदेत् । तत्र खलु को हेतुरिति वदेत् ? तावत् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रशप्तः। तावत् यदा स्खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टचत्वारिंशत् एकषष्टिभागा योजनस्य बाहल्येन, नवनवतियोजनसहस्राणि षट्र चत्वारिंशद् योजनशतानि आयामविष्कम्भेण, त्रीणि योजनशतसहस्राणि पञ्चदश योजनसहस्राणि एकोननवतियोजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहत्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिभवति । स निष्क्रामन् सूर्यः नवं संवत्सरम् अयन् प्रथमे अहोरात्रे अभ्यन्तरानन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलम् उपसक्रम्य चारं चरति तदा खलु तानि सर्वापि मण्डल पदानि अष्टचत्वारिंशत्-एकष्टिभागा योजनस्य वाहल्येन, नवनवति योजनसहस्राणि षट् च पञ्चचत्वारिंशद् योजनशतानि पञ्चत्रिंशत् च एकष्टिभागा योजनस्य आयाविष्कम्भेण, त्रीणि योजनशतसहस्राणि पञ्चदश च सहस्राणि एक सप्तोत्तरं योजनशतं किञ्चिद्विशेषोन परिक्षेपेण, तदा खलु अष्टादशमुहूतों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् ऊनः, द्वादशमुहूर्ता रात्रिर्भवति द्वा टिभागमुहूर्ताभ्याम् अधिका । स निष्क्रामन् सूर्यः द्वितीये अहोरात्रे अभ्यन्तरं तृतीयं मण्डलम् उपसंक्रम्य चार चरति । तावत् यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टचत्वारिंशद् एकषष्टिभागा योजनस्य बाह. ल्येन, नवनवतियोजनसहस्राणि षट् एकपञ्चाशद् योजनशतानि नव च एक षष्टिभागा योजनस्य आयामविष्कम्भेण, त्रीणि योजनशतसहस्राणि पञ्चदश च सहस्राणि एकंच पञ्चविंशतिः योजनशतं परिक्षेपेण पक्षप्तानि, तदां खलु अष्टादशमुहूर्तो दिवसो भवति चतुर्भि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy