SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ "onnar चद्रप्तिप्रकाशिका टोका प्रा० १. ८ सू० १४ मण्डलपदानां प्रमाणनिरूपणम् ८१ वयं पुण एवं वयामो-ता सवाविणं मंडलवया अडयालीसं एगसद्विभागे जोयणस्स बाहल्लेणं, अणियया आयाम पदखभपरिक्खेवेणं आहियाति वदेज्जा । तत्थ ण को हैऊ? ति वदेज्जा । ता अयण जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते । ता जया सूरिए सव्वभंतरं मंडलं उवर कमित्ता चारं चरइ तया णं सा मंडलवया अडयालीस एगसद्विभागे जोयणस्स वाहाण, णवणउइजोयणसहस्साई छच्च चत्ताले जोयणसयाई आयामविक्खंभेणं, तिष्णि जं यणसयसहस्साई पण्णरसजोयणसहस्साई एगणणउई जयणाई किंचिविसेसाहिया परि खेवेणं, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्त दिवसे भवइ, जहणिया दुवाल पमुहुत्ता राई भवई । से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोर। अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ ता जगा णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा सव्वावि मंडलवधा अडयालीसं एगसद्विभागा जोयणस्स बाहल्लेणं, णवणवइजोयणसहस्साई उच्च पणयाले जोयणसयाई. पणतंसं च एगसद्विभागा जोयणस्स आयामविक्खभेणं, निणि जोयणसयसहस्साई पण रसं च सहस्साई एगं सत्त्तरं जोयणसयं किंचि विसे सूर्ण परिक्खे वेण, तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगसट्ठिभागमुहुत्तेहिं ऊणे, दुवालमुद्दत्ता राई भवइ दोहिं एगसद्विभागमुहुत्तेहिं अहिया। से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अतिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए अभितरं तचं मंडलं उबसंकमित्ता चारं चरइ तया णं सा मंलवया अडयालीस एगसहि भागा जोयणस्स बाहल्लेणं, णवणवइजोयणसहस्सा छच्च एकावन्ने जोयणसय इं णव य एगसट्ठिभागा जोयणस्स आयामविक्खं भेणं, तिण्णि जोयणसयसहस्साई पण्णरस य सहस्साइं एगं च पणवीसं जोयणसयं परिक्खेवेण पण्णत्ता, तया णं अट्ठा समुहुत्ते दिवसे भवइ चउहिं एगसट्ठिभागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता राई भवद चउहि एगसट्ठिभागमुहुत्तेंहि अहिया । एवं खलु एएणं उवाएणं निक्खममाणे मरिए तया तराओ मंडलाओ तयाणंतरं मंडलं उवसंकममाणे ६ पंच जोयणाई पणतीसं च एगसहिभागे जोयणस्स एगमेगे मंडले विक्खभवुति अभिवुड ढेमाणे २ अट्ठारस २ जोयणाई परिरयवुइढिं अभिवइढेमाणे २ सव्वबाहिरं डलं उबसंकमित्ता चारं चरइ : ता जयाणं सूरिए सबबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया गं सा सव्वा कि मंडलवया अटयालीसं एगसट्ठिभागा जोयणस्स बाहल्लेणं. एगं जोयणसयसहस्सं छन् वसट्ठी जोयणसयाई आयामविवभेणं, तिण्णि जोयणसरसहस्साई अट्ठारससहस्साइं तिणि य पण्णरसुत्तरे जोयणसयाई परिक्खेवेणं, ११
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy